________________
18 न्तरं
श्रीजीवा- गौतमेन प्रश्ने कृते सति भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, कथमिति चेदुच्यते-इह काचित्स्त्री स्त्रीत्वान्मरणेन च्युत्वा भवान्तरे ४२ प्रतिपत्तौ जीवाभि पुरुषवेदं नपुंसकवेदं वाऽन्तर्मुहूर्तमनुभूय ततो मृत्वा भूयः स्त्रीत्वेनोत्पद्यते तत एव जघन्यतोऽन्तरमन्तर्मुहूर्त भवति, उत्कर्षतो वनस्प- स्त्रीणाममलयगि-18|तिकाल:-असङ्खयेयपुद्गलपरावर्ताख्यो वक्तव्यः, तावता कालेनामुक्तौ सत्यां नियोगतः स्त्रीत्वयोगात् , स च वनस्पतिकाल एवं वक्तव्यः | रीयावृत्तिः 61-"अणंताओ उस्सप्पिणीओसप्पिणीओ कालओ, खेत्तओ अणंता लोगा, असंखेजा पोग्गलपरियट्टा, ते णं पोग्गलपरियट्टा आव-II सू० ४९
लियाए असंखेजइभागो" इति, एवमौघिकतिर्यस्त्रीणां जलचरस्थलचरखचरस्त्रीणामौधिकमनुष्यत्रीणां च जघन्यत उत्कर्षतश्चान्तरं ॥६१॥
वक्तव्यम् , अभिलापोऽपि सुगमत्वात्स्वयं परिभावनीयः । कर्मभूमिकमनुष्यस्त्रियाः क्षेत्रं-कर्मभूमिक्षेत्रं प्रतीय जघन्यतोऽन्तर्मुहूर्तमुत्कर्षदतोऽनन्तं कालं वनस्पतिकालप्रमाणं यावत् , धर्मचरणं प्रतीत्य जघन्येनैकं समयं, सर्वजघन्यस्य समयत्वात् , उत्कर्षेणानन्तं कालं, देशोनम
पार्द्ध पुद्गलपरावर्त यावत् , नातो ह्यधिकतरश्चरणलब्धिपातकालः, संपूर्णस्याप्यपार्द्धपुद्गलपरावर्त्तस्य दर्शनलब्धिपातकालस्य तत्र तत्र प्रदेशे प्रतिषेधात् । एवं भरतैरावतमनुष्यस्त्रियाः पूर्व विदेहापरविदेहस्त्रियाश्च क्षेत्रतो धर्मचरणं चाश्रित्य वक्तव्यम् । अकर्मभूमकमनुष्यस्त्रिया जन्म प्रतीत्यान्तरं जघन्येन दश वर्षसहस्राण्यन्तर्मुहूर्त्ताभ्यधिकानि, कथमिति चेदुच्यते-इह काचिदकर्मभूमिका स्त्री मृत्वा
जघन्यस्थितिषु देवेषूत्पन्ना, तत्र दश वर्षसहस्राण्यायुः परिपाल्य तत्क्षये च्युत्वा कर्मभूमिपु मनुष्यपुरुषत्वेन मनुष्यत्रीत्वेन बोत्पद्यते, ४ देवेभ्योऽनन्तरमकर्मभूमिपूत्पादाभावात् , अन्तर्मुहूर्तेन मृत्वा भूयोऽप्यकर्मभूमिजस्त्रीत्वेन जायत इति भवन्ति जघन्यतो दश वर्षस-16
॥६१॥ दाहसाण्यन्तर्मुहर्ताभ्यधिकानि, उत्कर्षतो वनस्पतिकालोऽन्तरं, संहरणं प्रतीय जघन्यतोऽन्तर्मुहूर्तम् , अकर्मभूमिजस्त्रियाः कर्मभू
मिपु संदृत्य तावता कालेन तथाविधबुद्धिपरावृत्त्या भूयस्तत्रैव नयनात् , उत्कर्षतो वनस्पतिकालोऽन्तरं, तावता कालेन कर्मभूम्यु-|
Jain Education
For Private 3 Personal Use Only
jainelibrary.org