________________
दाणोऽनन्ताः प्रज्ञप्ता: हे श्रमण ! हे आयुष्मन् !, उपसंहारमाह-'सेत्तं बादरवणस्सइकाइया, सेत्तं थावरा' इति सुगमम् ॥ उक्ताः स्थावराः, सम्प्रति त्रसप्रतिपादनार्थमाह
से किंतंतसा?,२तिविहा पण्णत्ता, तंजहा-तेउक्काइया वाउक्काइया ओराला तसा पाणा ॥ (सू०२२)। 1. अथ के ते त्रसा: ?, सूरिराह-त्रसास्त्रिविधाः प्रज्ञप्ताः, तद्यथा-तेजस्कायिका वायुकायिका औदारिकत्रसाः, तत्र तेज:-अग्निः |काय:-शरीरं येषां ते तेजस्कायास्त एव स्वार्थिकेकप्रत्ययविधानात्तेजस्कायिकाः, वायु:-पवन: स कायो येषां ते वायुकायास्त एव वायुकायिकाः, उदारा:-स्फारा उदारा एव औदारिकाः प्रत्यक्षत एव स्पष्टत्रसत्वनिबन्धनाभिसन्धिपूर्वकगतिलिङ्गतयोपलभ्यमानत्वात् , तत्र त्रसा द्वीन्द्रियादयः 'औदारिकत्रसाः' स्थूरत्रसा इत्यर्थः ॥ तत्र तेजस्कायिकप्रतिपादनार्थमाह
से किंतं तेउक्काइया?,२दुविहा पण्णत्ता,तंजहा-सुहुमतेउक्काइयायवादरतेउक्काइयाय॥(सू०२३) से किं तं सुहुमतेउक्काइया ?, २ जहा सुहुमपुढविकाइया नवरं सरीरगा सूइकलावसंठिया, एगगइया दुआगइआ परित्ता असंखेजा पण्णत्ता, सेसं तं चेव, सेत्तं सुहुमतेउक्काइया ॥ (सू०२४) से किं तं यादरतेउकाइया ?, २ अणेगविहा पण्णत्ता, तंजहा-इंगाले जाले मुम्मुरे जाव सूरकतमणिनिस्सिते, जे यावन्ने तहप्पगारा, ते समासतो दुविहा पण्णत्ता, तंजहा-पजत्ता य अपजत्ता य । तेसिणं भंते ! जीवाणं कति सरीरगा पण्णत्ता ?, गोयमा! तओ सरीरगा पण्णत्ता, तंजहा-ओरालिए तेयए कम्मए, सेसं तं चेव, सरीरगा सूइकलावसंठिता, तिन्नि लेस्सा, ठिती
Jain Education this
For Private & Personel Use Only
WMjainelibrary.org