SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगि रीयावृत्तिः ॥ २८ ॥ Jain Education जहनेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि राइंदियाई तिरियमणुस्सेहिंतो उववाओ, सेसं तं चैव एगगतिया दुआगतिया, परित्ता असंखेज्जा पण्णत्ता, सेत्तं तेक्वाइया ॥ ( सू० २५ ) अथ के ते तेजस्कायिका: १, तेजस्कायिका द्विविधाः प्रज्ञप्ताः, तद्यथा - सूक्ष्मतेजस्कायिकाच बादरतेजस्कायिकाञ्च चशब्दौ पूर्ववत् ॥ अथ के ते सूक्ष्मतेजस्कायिका: १, सूरिराह - सूक्ष्मतेजस्कायिका इत्यादि सूत्रं सर्वे सूक्ष्मपृथिवीकायिकवद् वक्तव्यं, नवरं संस्थानद्वारे शरीराणि सूचीकलापसंस्थितानि वक्तव्यानि, च्यवनद्वारेऽनन्तरमुद्धृत्य तिर्यग्गतावेवोत्पद्यन्ते, न मनुष्यगतौ, तेजोवायुभ्योऽनन्तरोद्धृतानां मनुष्यगतावुत्पादप्रतिषेधात्, तथा चोक्तम् — “सत्तमिमहिनेरइया तेऊ वाऊ अनंतरुव्वट्टा । नवि पावे माणुस्सं तव संखाउया सव्वे ॥ १ ॥ ।” गत्यागतिद्वारे द्वयागतयः, तिर्यग्गतेर्मनुष्यगतेश्च तेषूत्पादात्, एकगतयोऽनन्तरमुद्वृत्तानां तिर्यग्गतावेव गमनात्, शेषं तथैव, उपसंहारवाक्यं 'सेत्तं सुहुमते काइया' ॥ बादरतेजस्कायिकानाह — अथ के ते बादरतेजस्कायिका: ?, | सूरिराह - बादरतेजस्कायिका अनेकविधाः प्रज्ञप्ताः, तद्यथा – “इंगाले जाव तत्थ नियमे "त्यादि यावत्करणादेवं परिपूर्णपाठः ईगाले जाला मुम्मुरे अच्ची अलाए सुद्धागणी उक्का विज्जू असणि निग्धाए संघरिससमुट्ठिए सूरकंतमणिनिस्सिए, जे यावण्णे तहप्पगारा, ते समासतो दुबिहा पण्णत्ता, तंजहा - पज्जत्तगा य अपनत्तगा य, तत्थ णं जे ते अपजत्तगा ते णं असंपत्ता, तत्थ णं जे ते पज्जतगा एएसिणं वण्णादेसेणं गंधादेसेणं रसादेखेणं फासादेसेणं सहस्सग्गसो विहाणाई संखिज्जाई जोणिप्पमुहसयसहस्साइं पज्जत्तगनिस्साए अपनत्तगा वमंति, जत्थ एगो तत्थ नियमा असंखेज्जा" इति अस्य व्याख्या – 'अङ्गारः' १ सप्तमीमहीनैरयिकाः तेजो वायुः अनन्तरोद्वृत्ताः । नैव प्राप्नुवन्ति मानुष्यं तथैवासंख्यायुषः सर्वे ॥ १ ॥ For Private & Personal Use Only १ प्रतिपत्तौ त्रसभेदाः सू० २२ तेजस्काये सू० २३२४-२५ ॥ २८ ॥ w.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy