________________
प्रतिपत्तौ सूक्ष्मवादराप्काययोः सू०१६
१, सूरिराह-अलाइमआउकाइया ॥ (सू०१० चव जाव दुगतिया दुआजहेब सुहु
श्रीजीवा- से किं तं आउक्काइया?, २ दुविहा पण्णत्ता, तंजहा-मुहुमआउक्काइया य बायरआउक्काइया य, जीवाभि
सुहुमआऊ. दुविहा पण्णत्ता, तंजहा-पजत्ता य अपजत्ता य ।तेसि णं भंते ! जीवाणं कति सरीमलयगि-18 रया पण्णत्ता?, गोयमा ! तओ सरीरया पण्णत्ता, तंजहा-ओरालिए तेयए कम्मए, जहेव सुहुरीयावृत्तिः मपुढविक्काइयाणं, णवरं थिबुगसंठिता पण्णत्ता, सेसं तं चेव जाव दुगतिया दुआगतिया परित्ता
असंखेजा पण्णत्ता । से तं सुहुमआउक्काइया ॥ (सू०१६) ॥२४॥
अथ के तेऽप्कायिका:?, सूरिराह-अप्कायिका द्विविधाः प्रज्ञप्ताः, तद्यथा-सूक्ष्माप्कायिकाश्च बादराप्कायिकाश्च, तत्र सूक्ष्माः सर्वलोहाकव्यापिनो बादरा घनोदध्यादिभाविनः, चशब्दौ स्वगतानेकभेदसूचकौ । 'से किंतं सुहमआउक्काइया?' इत्यादि सूक्ष्मपृथिवीकायिकव|निरवशेष भावनीय, नवरमिदं संस्थानद्वारे नानात्वं, तदेवोपदर्शयति–'ते सिणंभंते जीवाणं सरीरया किं संठिया?' इत्यादि पाठसिद्धम्।।
से किं तं बायरआउक्काइया?,२ अणेगविहा पण्णत्ता, तंजहा-ओसा हिमे जाव जे यावन्ने तहप्पगारा, ते समासतो दुविहा पण्णत्ता, तंजहा-पज्जत्ताय अपजत्ता य, तं चेव सव्वं णवरं थिबुगसंठिता, चत्तारि लेसाओ, आहारो नियमा छद्दिसिं, उववातो तिरिक्खजोणियमणुस्सदेवेहिं, ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसं सत्तवाससहस्साई, सेसं तं चेव जहा बायरपुढविकाइया जाव दुगतिया तिआगतिया परित्ता असंखेजा पन्नत्ता समणाउसो!, सेत्तं बायरआऊ, सेत्तं आउकाइया ॥ (सू०१७॥)
॥२४॥
in Educatan i
For Private & Personel Use Only
jainelibrary.org