SearchBrowseAboutContactDonate
Page Preview
Page 937
Loading...
Download File
Download File
Page Text
________________ APRAKAR गात् , पक्षपातोऽप्यत्र कल्याणहेतुः, राजयक्ष्माऽहकारादिदुःखसमुदयस्य, विपर्यस्तदर्शनं बनायेति त्याज्य एतदनुगुणो व्यवहारः, कार्या सदैव सन्मार्गप्रतिपत्तये मार्गानुसारिवोधबहुश्रुतजनैः सङ्गतिः, तद्योगतः सकलापायविरहिणां चिरमभिमतफलसिद्धेः ॥ जयति परिस्फुटविमल-ज्ञानविभासितसमस्तवस्तुगणः । प्रतिहतपरतीर्थिमत: श्रीवीरजिनेश्वरो भगवान् ॥१॥ सरस्वती तमोवृन्द, शरज्योत्स्नेव निघ्नती । नित्यं वो मङ्गलं दिश्यान्मुनिभिः पर्युपासिता ॥२॥ जीवाजीवाभिगमं विवृण्वताऽवापि मलयगिरिणेह । कुशलं तेन लभन्तां मुनयः सिद्धान्तसद्बोधम् ॥ ३ ॥ ॥ इति श्रीमलयगिरिविरचिता श्रीजीवाजीवाभिगमवृत्तिः समाप्ता ॥ प्रन्थाप्रम् १४०००॥ ॥इति श्रीमन्मलयगिर्याचार्यविहितविवरणयुतं श्रीमजीवा जीवाभिगमाख्यमुपाङ्गं समाप्तिं गतम् ॥ इति श्रेष्ठि देवचन्द लालभाई जैनपुस्तकोद्धारे ग्रन्थाङ्कः ५० । For Private & Personal Use Only IAlirajainelibrary.org Jain Education inte
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy