SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥ ३७ ॥ Jain Education Inte 4-% 1 लिणो ?, २ अणेगविहा पण्णत्ता, तंजहा - दिव्वा गोणसा जाव से तं मलिणो, सेत्तं अही । से किं तं अयगरा ?, २ एगागारा पण्णत्ता, से तं अयगरा । से किं तं आसालिया ?, २ जहा पण्णवणाए, से तं आसालिया । से किं तं महोरगा ?, २ जहा पण्णवणाए, से तं महोरगा । जे यावणे तहप्पगारा ते समासतो दुबिहा पण्णत्ता, तंजहा - पज्जत्ता य अपजत्ता य तं चेव, णवरि सरीरोगाहणा जहन्नेणं अंगुलस्सऽसंखेज्ज० उक्कोसेणं जोयणपुहुत्तं, ठिई जहन्नेणं अंतोमुत्तं उक्कोसेणं तेवण्णं वाससहस्साईं, सेसं जहा जलयराणं, जाव चउगतिया दुआगतिया परित्ता असंखेज्जा, से तं उरगपरिसप्पा ॥ से किं तं भुयगपरिसप्प समुच्छ्मिथलयरा १, २ अणेगविधा पण्णत्ता, तंजा - गोहा णउला जाव जे यावन्ने तहप्पकारा ते समासतो दुविहा पण्णत्ता, तंजहा - पज्जत्ता य अपज्जत्ता य, सरीरोगाहणा जहन्नेणं अंगुलासंखेज्जं उक्कोसेणं धणुपुहत्तं, ठिती उक्कोसेणं बयालीसं वाससहस्साई सेसं जहा जलयराणं जाव चउगतिया दुआगतिया परित्ता असंखेज्जा पण्णत्ता, से तं भुयपरिसप्प समुच्छिमा, से तं थलयरा ॥ से किं तं खहयरा १, २ चउविवहा पण्णत्ता, तंजा - चम्मपक्खी लोमपक्खी समुग्गपक्खी विततपक्खी। से किं तं चम्म पक्खी ?, २ अणेगविधा पण्णत्ता, तंजहा - वग्गुली जाव जे यावन्ने तह पगारा, से तं चम्मपक्खी । से किं तं लोमपक्खी ?, २ अणेगविहा पण्णत्ता, तंजहा - ढंका कंका जे यावन्ने तहप्पकारा, से For Private & Personal Use Only १ प्रतिपत्तौ संमूच्छिमपञ्चेन्द्रिय तिर्यञ्चः सू० ३६ ॥ ३७ ॥ Inelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy