SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा ६३ प्रतिपत्ती गपत्तपुप्फपल्लवककोलगसफलरुक्खबहुगुच्छगुम्मकलितमलट्ठिमधुपयुरपिप्पलीफलितवल्लिवरविवजीवाभि० रचारिणीणं अप्पोदगपीतसइरससमभूमिभागणिभयसुहोसियाणं सुप्पेसितमुहातरोगपरिवजि. क्षीरवरमलयगिताण णिरुवहतसरीरिणं कालप्पसविणीणं बितियततियसामप्पसूताणं अंजणवरगवलवलयज क्षीरोदौ रीयावृत्तिः लधरजचंजणरिदृभमरपभूयसमप्पभाणं कुंडदोहणाणं वद्धत्थीपत्थुताण रूढाणं मधुमासकाले उद्देशः २ संगहनेहो अजचातुरकेव होज तासिं खीरे मधुररसविवगच्छबहुदव्वसंपउत्ते पत्तेयं मंद सू० १८१ ॥३५२॥ ग्गिसुकढिते आउत्ते] खंडगुडमच्छंडितोववेते रपणो चाउरंतचक्कवहिस्स उवट्ठविते आसायणिजे विस्सायणिज्जे पीणणिज्जे जाव सन्विदियगातपल्हातणिजे जाव वण्णेणं उवचिते जाव फासेणं, भवे एयारूवे सिया?, णो इणट्टे समझे, खीरोदस्स णं से उदए एत्तो इट्टयराए चेव जाव आसाएणं पण्णत्ते, विमलविमलप्पभा एत्थ दो देवा महिड्डीया जाव परिवसंति, से तेणटेणं संखेज चंदा जाव तारा ॥ (सू०१८१) 'वरुणोदण्ण'मित्यादि, वरुणोदं णमिति पूर्ववत् समुद्र क्षीरवरो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति, एवं यैव वरुणवरद्वीपस्य वक्तव्यता सैवेहापि द्रष्टव्या यावजीवोपपातसूत्रम् । सम्प्रति नामान्वर्थमभिधित्सुराह31'से केणटेण'मित्यादि, अथ केनार्थेन भदन्त! एवमुच्यते क्षीरवरो द्वीपः क्षीरवरो द्वीप: ?, प्रभूतजनोक्तिसङ्ग्रहाथै वीप्सायां द्विवचनं, भगवानाह-गौतम! क्षीरवरे द्वीपे तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे 'बहवो खुड्डाखुड्डियाओ वावीओं' इत्यादि वरुणवरद्वी --000-52-34ADAKADCALGADGAOC464 KARAMAN COM Jain Education For Private Personel Use Only Mainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy