________________
AGRICANADACOCALCANGABGANGA
णीया धातूपचयकारित्वात् सर्वेन्द्रियाणि गात्रं च प्रह्लादयतीति सर्वेन्द्रियगात्रप्रह्लादनीया । एवमुक्ते गौतम आह्-भगवन् ! भवेदेतद्रूपं वरुणोदकसमुद्रस्योदकम् ?, भगवानाह-नायमर्थः समर्थः, वरुणोदस्य णमिति यस्मादर्थे निपातानामनेकार्थत्वात् समुद्रस्योदकम् 'इतः' पूर्वस्मात्सुरादिविशेषसमूहादिष्टतरमेव कान्ततरमेव प्रियतरमेव मनोज्ञतरमेव मनआपतरमेवाखादेन प्रज्ञप्न, ततो वारुणीवोदकं यस्यासौ वारुणोदः, तथा वारुणिवारुणकान्तौ चात्र वारुणोदे समुद्रे यथाक्रम पूर्वापरार्द्धाधिपती महर्द्धिको देवौ यावत्पल्योपमहा स्थितिको परिवसतः, ततो वारुणेर्वारुणकान्तस्य च सम्बन्धि उदकं यस्यासौ वारुणोदः, पृषोदरादित्वादिष्टरूपनिष्पत्तिः, तथा| चाह-'से एएणटेण'मित्याद्युपसंहारवाक्यं', चन्द्रादिसूत्रं प्राग्वत् ॥
वारुणवरणं समुह खीरवरे णामं दीवे वढे जाव चिट्ठति सव्वं संखेजगं विक्खंभे य परिक्वेवो य जाव अहो, बहओ खुड्डा० वावीओ जाव सरसरपंतियाओ खीरोदगपडिहत्थाओ पासातीयाओ ४, तासु णं खुड्डियासु जाव बिलपंतियासु बहवे उप्पायपव्ययगा. सव्वरयणामया जाव पडिरूवा, पुंडरीगपुक्खरदंता एत्थ दो देवा महिड्डीया जाव परिवति, से एतेण?णं जाव निच्चे जोतिसं सव्वं संखेनं ॥ खीरवरणं दीवं खीरोए नाम समुद्दे व वलयागारसंठाणसंठिते जाव परिक्विवित्ता णं चिट्ठति, समचकवालसंठिते नो विसमचकवालसंठिते, संखेजाई जोयणस. विक्खंखपरिक्खेवो तहेव सव्वं जाव अट्ठो, गोयमा ! खीरोयस्स णं समुहस्स उदगं [से जहाणामए-सुउसुहीमारुपण्णअजुणतरुणसरसपत्तकोमल अस्थिरगत्तणग्गपोंडगवरुच्छुचारिणीणं लवं
Jain Education Inter
For Private & Personel Use Only
(adinelibrary.org