________________
श्रीजीवा- म्यग्दृष्टानं मिथ्यादृष्टेविपर्यासः" इति, उपपातद्वारे उपपातो नैरयिकेभ्यः सप्तपृथ्वीभाविभ्योऽपि, तिर्यग्योनिकेभ्योऽप्यसङ्ख्यातवर्षा-15 प्रतिपत्ती जीवाभियुष्कवर्जेभ्य: सर्वेभ्योऽपि, मनुष्येभ्योऽकर्मभूमिजान्तरद्वीपजासङ्ख्यातवर्षायुष्कवर्जकर्मभूमिभ्यो, देवेभ्योऽपि यावत्सहस्रारात्, परतः । गर्भजलमलयगि-18 प्रतिषेधः, स्थितिद्वारे जघन्यत: स्थितिरन्तर्मुहूर्तमुत्कर्षतः पूर्वकोटी, च्यवनद्वारेऽनन्तरमुद्धृत्य सहस्रारात्परे ये देवास्तान् वर्जयित्वा
चराः रीयावृत्तिः शेषेषु सर्वेष्वपि जीवस्थानेषु गच्छन्ति, अत एव गत्यागतिद्वारे चतुरागतिकाश्चतुर्गतिकाः, 'परीत्ताः' प्रत्येकशरीरिणोऽसङ्ख्येयाः प्रज्ञप्ताः, ३८
हे श्रमण ! हे आयुष्मन् !, उपसंहारमाह-'सेत्तं जलयरा गन्भवतियपश्चिंदियतिरिक्खजोणिया' ॥ सम्प्रति स्थलचरप्रतिपा॥४३॥
दनार्थमाह
से किं तं थलयरा?, २ दुविहा पण्णत्ता, तंजहा-चउप्पदा य परिसप्पा य ।से किं तं चउप्पया ?, २ चउविधा पण्णत्ता, तंजहा-एगक्खुरा सो चेव भेदो जाव जे यावन्ने तहप्पकारा ते समासतो दुविहा पण्णत्ता, तंजहा-पज्जत्ता य अपज्जत्ता य, चत्तारि सरीरा ओगाहणा जहन्नणं अंगुलस्स असंखेज उक्कोसेणं छ गाउयाई, ठिती उक्कोसेणं तिन्नि पलिओमाई नवरं उव्वहित्ता नेरइएसु चउत्थपुढविं गच्छंति, सेसं जहा जलयराणं जाव चउगतिया चउआगतिया परित्ता असंखिजा पण्णत्ता, से तं चउप्पया।से किं तं परिसप्पा?.२ विहा पण्णत्ता, तंजहा-उरपरिसप्पा य भुयगपरिसप्पा य, से किं तं उरपरिसप्पा?.२ तहेव आसालियवजो भेदो भाणियब्वो,
॥४३॥ (तिण्णि) सरीरा, ओगाहणा जहण्णेणं अंगुलस्स असंखे० उकोसेणं जोयणसहस्सं, ठिती जहन्नेणं
For Private & Personal Use Only
Jain Education in
jainelibrary.org