SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ १ प्रतिपत्तौ | गर्भज जलचर तिर्यञ्चः सू० ३८ श्रीजीवा सत्तमा तिरिक्खजोणिएसु मणुस्सेसु सव्वेसु देवेसु जाव सहस्सारो, चउगतिया चउआगजीवाभि तिया परित्ता असंखेजा पण्णत्ता, से तं जलयरा ॥ (सू० ३८) मलयगि-1 'भेदो भाणियब्वो तहेव जहा पण्णवणाए' इति भेदस्तथैव मत्स्यादीनां वक्तव्यो यथा प्रज्ञापनायां, स च प्रागेवोपदर्शितः, 'ते रीयावृत्तिः समासतो' इत्यादि पर्याप्तापर्याप्तसूत्रं पाठसिद्धं, शरीरादिद्वारकदम्बकसूत्रं संमूछिमजलचरवद्भावनीयं, नवरमत्र शरीरद्वारे चत्वारि श रीराणि वक्तव्यानि, गर्भव्युत्क्रान्तिकानां तेषां वैक्रियस्यापि सम्भवात् , अवगाहनाद्वारे उत्कर्षतोऽवगाहना योजनसहस्रम् । संहननचि॥४२॥ न्तायां षडपि संहननानि, तत्स्वरूपप्रतिपादकं चेदं गाथाद्वयम्-"वजेरिसहनारायं पढमं बीयं च रिसहनारायं । नारायमद्धनाराय कीलिया तह य छेवढे ॥ १॥ रिसहो य होइ पट्टो वजं पुण कीलिया मुणेयव्वा । उभयो मक्कडबंधो नारायं तं वियाणाहि ॥२॥" संस्थानचिन्तायां पडपि संस्थानानि, तान्यमूनि-समचतुरस्रं न्यग्रोधपरिमण्डलं सादि वामनं कुब्ज हुण्डमिति, तत्र समाः-सामुद्रिकशास्त्रोक्तप्रमाणाविसंवादिन्यश्चतस्रोऽस्रय:-चतुर्दिग्विभागोपलक्षिताः शरीरावयवा यत्र तत्समचतुरस्रं, समासान्तोऽत्प्रत्ययः, अत एवैतदन्यत्र तुल्यमिति व्यवहियते, तथा न्यग्रोधवत्परिमण्डलं यस्य, यथा न्यग्रोध उपरि संपूर्णप्रमाणोऽधस्तु हीन: तथा यत्संस्थानं नाभेरुपरि संपूर्णमधस्तु न तथा तन्यग्रोधपरिमण्डलम् , उपरि विस्तारबहुलमिति भावः, तथाऽऽदिरिहोत्सेधाख्यो नाभेरधस्तनो देह४ भागो गृह्यते, ततः सह आदिना-नाभेरधस्तनभागेन यथोक्तप्रमाणलक्षणेन वर्तत इति सादि, उत्सेधबहुलमिति भावः, इह यद्यपि १ वर्षभनाराचं प्रथम द्वितीयं च ऋषभनाराचम् । नाराचमर्धनाराचं कीलिका तथा च सेवार्तम् ॥ १॥ ऋषभश्च भवति पट्टः वज्रं पुनः कीलिका ज्ञातव्या । * उभयतो मर्कटबन्धो नाराचं तत् विजानीहि ॥ २ ॥ ॥४२॥ JainEducation For Private Personal Use Only Diw.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy