________________
श्रीजीवा- बद्धमष्टप्रकारं कर्म ध्मात-भस्मीकृतं यैस्ते सिद्धाः, पृपोदरादित्वादिष्टरूपनिष्पत्तिः, निर्दग्धकम्मेन्धना मुक्ता इत्यर्थः, 'असिद्धाः' सं-
1९प्रतिपत्तों जीवाभि सारिणः, 'चशब्दो स्वगतानेकभेदसंदर्शनाथौं । सम्प्रति सिद्धस्य कायस्थितिमाह-'सिद्धे ण'मित्यादि, सिद्धो भदन्त ! सिद्ध इति
सर्वजीवामलयगि-1 |सिद्धत्वेन कालत: कियविरं भवति ?, भगवानाह-गौतम! सिद्धः सादिकोऽपर्यवसितः, तत्र सादिता संसारविप्रमुक्तिसमये सिद्ध- भिगमे सि. रीयावृत्तिः ॐाखभावात् , अपर्यवसितता सिद्धत्वच्युतेरसम्भवात् ।। असिद्धविषयं प्रश्नसूत्र सुगमं, भगवानाह-गौतम ! असिद्धो द्विविधः प्रज्ञा-पहा
नासिद्ध| स्तद्यथा-अनादि कोऽपर्यवसितः अनादिकः सपर्यवसितः, तत्र यो न जातुचिदपि सेत्स्यति अभव्यत्वात्तथाविधसामयभावाद्वाटू भेदादि ॥४३६॥ सोऽनाथपर्यवसितः, यस्तु सिद्धिं गतः सोऽनादिसपर्यवसित: ।। साम्प्रतमन्तरं चिचिन्तयिपुराह-'सिद्धस्स णं भंते' इत्यादि ।
उद्देश:२ हा प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! सिद्धस्य सादिकस्यापर्यवसितस्य नास्त्यन्तरम् , अत्र 'निमित्तकारणहेतुपु सर्वासां विभक्तीनां सू० २४४ ताप्रायो दर्शन मिति न्यायात् हेतौ पष्ठी, ततोऽयमर्थ:-यस्मात्सिद्धः सादिरपर्यवसितस्तस्मान्नास्त्यन्तरम् , अन्यथाऽपर्यवसितत्वायोगात्
असिद्धसूत्रे असिद्धस्यानादिकस्यापर्यवसितस्य नास्त्यन्तरम्, अपर्यवसितत्वादेवासिद्धत्वाप्रच्युतेः, अनादिकसपर्यवसितस्यापि नास्त्य-1 हान्तरं, भूयोऽसिद्धत्वायोगात् ॥ साम्प्रतमेतेषामेवाल्पबहुत्वमाह-एएसि 'मित्यादि प्रभसूत्रं सुगम, भगवानाह-गौतम ! सर्वस्तोकाः सिद्धाः असिद्धा अनन्तगुणाः, निगोदजीवानामतिप्रभूतत्वात् ॥
अहवा दुविहा सव्वजीवा पण्णत्ता, तंजहा-सइंदिया चेव अणिदिया चेव । सइंदिए णं भंते! कालतो केवचिरं होइ?, गोयमा! सईदिए दुविहे पण्णत्ते-अणातीए वा अपज्जवसिए अणाईए वा सपज्जवसिए, अणिदिए सातीए वा अपज्जवसिए, दोण्हवि अंतरं नत्थि। सव्वत्थोवा अणिं
Jan Education
For Private & Personal Use Only
M
ainelibrary.org