________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
४३ प्रतिपत्तो
उद्देशः २ नारकाणः क्षुत्तृडि क्रियावेदनाः सू०८९
॥११७॥
CoCREACCCCXXXC-9000
वेदेति नो सीतोसिणं, ते अप्पयरा उपहजोणिया वेदेति,] एवं जाव वालुयप्पभाए, पंकप्पभाए पुच्छा, गोयमा ! सीयंपि वेदणं वेदेति, उसिणंपि वेयणं वेयंति, नो सीओसिणवेयणं वेयंति, ते बहतरगा जे उसिणं वेदणं वेदेति, ते थोवयरगा जे सीतं वेदणं वेइंति । धूमप्पभाए पुच्छा, गोयमा! सीतंपि वेदणं वेदेति उसिणंपि वेदणं वेदेति णो सीतो, ते बहुतरगा जे सीयवेदणं वेदेति ते थोवयरका जे उसिणवेदणं वेदेति । तमाए पुच्छा, गोयमा! सीयं वेदणं वेदेति नो उसिणं (वेदणं) वेदेति नो सीनोसिणं वेदणं वेदेति, एवं अहेसत्तमाए णवरं परमसीयं ॥ इमीसे णं भंते ! रयणप्प० पु० जेरइया केरिसयं णिरयभवं पञ्चणुभवमाणा विहरंति ?, गोयमा! ते णं तत्थ णिचं भीता णिचं तसिता णिच्चं छुहिया णिचं उब्विग्गा निचं उपप्पुआ णिचं वहिया निचं परममसुभमउलमणुबई निरयभवं पञ्चणुभवमाणा विहरंति, एवं जाव अधेसत्तमाए णं पुढवीए पंच अणुत्तरा महतिमहालया महाणरगा पण्णत्ता, तंजहा-काले महाकाले रोरुए महारोरुए अप्पतिहाणे, तत्थ इमे पंच महापुरिसा अणुत्तरहिं दंडसमादाणेहिं कालमासे कालं किच्चा अप्पनिहाणे णरए रति(य)ताए उबवण्णा, तंजहा-रामे १, जमदग्गिपुत्ते, दढाउ २, लच्छतिपुत्ते, वसु ३, उवरिचरे, सुभूमे कोरव्वे ४. बंभ, दत्ते चुलणिसुते ६ ते तत्थ नेरतिया जाया काला कालो० जाव परमकिण्हा वणेणं पण्णत्ता, तंजहा-तेणं तत्थ वेदणं वेदेति उज्जलं विउलं जाव दरहि
॥११७॥
Jain Education
For Private 3 Personal Use Only
diainelibrary.org