SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥७॥ Jain Education Int गमे । अत ऊर्द्धमिदं सूत्रम् — “से किं तं रूविअजीवाभिगमे ?, रूविअजीवाभिगमे चव्विहे पण्णत्ते, तं०- खंधा खंधदेसा खंधपएसा परमाणुपुग्गला' इह स्कन्धा इत्यत्र बहुवचनं पुद्गलस्कन्धानामनन्तत्वख्यापनार्थ, तथा चोक्तम् — “दव्वतो णं पुग्गलत्थिकाए णं अनन्ते" इत्यादि, 'स्कन्धदेशाः स्कन्धानामेव स्कन्धत्वपरिणाममजहतां बुद्धिपरिकल्पिता द्व्यादिप्रदेशात्मका विभागाः, अत्रापि बहुवचनमनन्तप्रदेशिकेषु स्कन्धेषु स्कन्धदेशानन्तत्वसंभावनार्थे, 'स्कन्धप्रदेशाः ' स्कन्धानां स्कन्धत्व परिणाममजतां प्रकृष्टा देशा:-निविभागा भागाः परमाणव इत्यर्थः, 'परमाणुपुद्गलाः' स्कन्धत्व परिणामरहिताः केवलाः परमाणवः । अत ऊर्द्ध सूत्रमिदम् — 'ते समासतो पंचविधा पन्नत्ता, तंजावण्णपरिणया गंवपरिणता रसपरिणता फासपरिणता संठाणपरिणता, तत्थ णं जे वण्णपरिणया ते पंचविहा पन्नत्ता, तंजहा - कालवण्णपरिणता नीलवण्णपरिणता इत्यादि तावद् यावत् 'सेत्तं रुविअजीवाभिगमे, सेत्तं अजीवाभिगमे ॥ से किं तं जीवाभिगमे ?, जीवाभिगमे दुविहे पण्णते, तंजहा- संसारसमावण्णगजीवाभिगमे य असंसारसमावण्णगजीवाभिगमे य ( सू० ६ ) से किं तं असंसारसमावण्णगजीवाभिगमे १, २ दुविहे पण्णत्ते, तंजा - अणंतरसिद्धासंसारसमावण्णगजीवाभिगमे य परंपरसिद्धासंसारसमाauraजीवाभिगमे य । से किं तं अणंतरसिद्धासंसारसमावण्णगजीवाभिगमे १, २ पण्णरसविहे पण्णत्ते, तंजहा - तित्थसिद्धा जाव अणेगसिद्धा, सेत्तं अणंतरसिद्धा । से किं तं परंपरसिद्धासंसारसमावण्णगजीवाभिगमे १, २ अणेगविहे पण्णत्ते, तंजहा - पढमसमयसिद्धा दुसमय For Private & Personal Use Only जीवाजीबाभि० जीवाभि गमः ॥ ७ ॥ jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy