________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
॥ १०६ ॥
Jain Education !
क्रोशा अष्टाविंशं धनुः शतं त्रयोदश अङ्गुलानि अर्द्धाङ्गुलं च किञ्चिद्विशेषाधिकं परिक्षेपेण प्रज्ञप्तम् इदं च परिक्षेपपरिमाणं गणितभावनया जम्बूद्वीपपरिक्षेपपरिमाणवद्भावनीयं तत्र ये ते शेषाश्चत्वारोऽसङ्ख्येयविस्तृतास्तेऽसङ्ख्येयानि योजन सहस्राण्यायामविष्कम्भेनासकोयानि योजन सहस्राणि परिक्षेपेण प्रज्ञप्तानि || सम्प्रति नरकावासानां वर्णप्रतिपादनार्थमाह
इमीसे णं भंते! रयणप्पभाए पुढवीए नेरया केरिसया वण्णेणं पण्णत्ता ?, गोयमा ! काला कालावभासा गंभीरलोमहरिसा भीमा उत्तासणया परमकिण्हा वण्णेणं पण्णत्ता, एवं जाव अधेसत्तमाए ॥ इमीसे णं भंते! रयणप्पभाए पुढवीए णरका केरिसका गंधेणं पण्णत्ता ?, गोयमा ! से जहाणामए अहिमडेति वा गोमडेति वा सुणगमडेति वा मज्जारमडेति वा मणुस्समडेति वा महिसमडेति वा मूसगमडेति वा आसमडेति वा हत्थिमडेति वा सीहमडेति वा वग्घमडेति वा विगमडेति वा दीवियमडेति वा मयकुहियचिरविणढकुणिमवावण्णदुभिगंधे असुइविलीणविगयबीभत्थदरिसणिज्जे किमिजालाउलसंसत्ते, भवेयारूवे सिया ?, णो इणट्ठे समट्ठे, गोयमा ! इसे णं रयणप्पभाए पुढवीए णरगा एत्तो अणिट्टतरका चेव अकंततरका चेव जाव अमणामतरा चैव गंधेणं पण्णत्ता, एवं जाव अधेसत्तमाए पुढवीए ॥ इमीसे णं भंते! रयणप्प० पु० णरया केरिया फासेणं पण्णत्ता ?, गोयमा ! से जहानामए असिपत्तेइ वा खुरपत्तेइ वा कलबचीरियापत्ते वा सप्तग्गेइ वा कुंतग्गेइ वा तोमरग्गेति वा नारायग्गेति वा सूलग्गेति वा लउ
For Private & Personal Use Only
३ प्रतिपत्तौ
उद्देशः १
नरकावा
सानां
वर्णादि
सू० ८३
॥ १०६ ॥
jainelibrary.org