________________
5.अरुणवरावभासो द्वीपोऽरुणवरावभास: समुद्रः ॥ एवं कुण्डलो द्वीपः कुण्डल: समुद्रश्च त्रिप्रत्यवतारो वक्तव्यस्तद्यथा-अरुणवरावभा--
ससमुद्रपरिक्षेपी कुण्डलो द्वीपः तत्परिक्षेपी कुण्डलः समुद्रः तत्परिक्षेपी कुण्डलवरो द्वीपः तत्परिक्षेपी कुण्डलवर: समुद्रः तत्परिक्षेपी ||
कुण्डलवरावभासो द्वीपः तत्परिक्षेपी कुण्डलवरावभास: समुद्रः, वक्तव्यता सर्वत्रापि क्षोद्वरद्वीपक्षोदोदसमुद्रवद्रष्टव्या, नवरं देवता-11 5नामिदं नामनानात्वं-कुण्डले द्वीपे कुण्डलभद्रकुण्डलमहाभद्रौ द्वौ देवी, कुण्डलसमुद्रे चक्षुःशुभचक्षुःकान्ती, कुण्डलवरे द्वीपे कुण्ड-11
लवरभद्रकुण्डलवरमहाभद्रौ, कुण्डलबरे समुद्रे कुण्डलबरकुण्डलवरमहावरौ कुण्डलवरावभासे द्वीपे कुण्डलवरावभासभद्रकुण्डलवराव-1 भासमहाभद्रौ, कुण्डलवरावभासे समुद्रे कुण्डलवरावभासवरकुण्डलवरावभासमहावरौ । कुण्डलवरावभाससमुद्रपरिक्षेपी रुचको
द्वीपो रुचकद्वीपपरिक्षेपी रुचक: समुद्रः तत्परिक्षेपी रुचकवरो द्वीपस्तत्सरिक्षेपी रुचकवरः समुद्रः तत्परिक्षेपी रुचकवरावभासो द्वीप: हा तत्परिक्षेपी रुचकवरावभास: समुद्रः, वक्तव्यता सर्वत्रापि प्राग्वत् नवरं देवनामनानात्वं, रुचके द्वीपे सर्वार्थमनोरमा देवी, रुचकस
मुद्रे सुमनःसौमनसौ, रुचकबरे द्वीपे रुचकवरभद्ररुचकवरमहापद्रो, रुचकबरे समुद्रे रुचकवररुचकबरमहावरो, रुचकवरावभासे
द्वीपे रुचकवरावभासभद्ररुचकवरावभासमहाभद्रौ, रुचकवरावभासे समुद्रे रुचकबरावभासवररुचक्रवरावभासमहावरौ, एतावता प्र-1 दन्थेन यदन्यत्र पठ्यते-जंबूहीवे लवणे धायइ कालोय पुक्खरे वरुणे । खीरघयखोयनंदी अरुणवरे कुंडले रुयगे ॥ १॥" इति त
दावितम् । अत ऊर्द्ध तु यानि लोके शङ्खध्वजकलशश्रीवत्सादीनि शुभानि नामानि तन्नामानो द्वीपसमुद्रा: प्रत्येतव्याः, सर्वेऽपि च । त्रिप्रत्यवतारा:, अपान्तराले च भुजगवरः कुशवरः क्रौञ्चवर इति । तथा यानि कानिचिदाभरणनामानि हारार्द्धहारप्रभृतीनि यानि | वस्तुनामानि आजिनादीनि यानि गन्धनामानि कोष्ठादीनि यान्युत्पलनामानि जलरुहचन्द्रोद्योतप्रमुखाणि यानि च तिलकप्रभृतीनि
CONCLICKROACASEARCH
Jain Education in
For Private & Personel Use Only
D
ainelibrary.org