________________
AUCRACCORDCRACCOCCOLOGROCOM
|वेन स्वत एव सूत्रतः, तथा समनुग्राह्यमाणा: समनुप्राह्यमाणाः परेण सूत्रत एव, तथा समनुप्रेक्ष्यमाणाः समनुप्रेक्ष्यमाणा अनुप्रेक्षया अर्थालोचनरूपया, तथा समनुचिन्त्यमानाः समनुचिन्त्यमानास्तथा तथा तनयुक्तिभिः, एतयोरेव द्वयोः काययोः समवतरन्ति,
तद्यथा-वसकाये च स्थावरकाये च, 'एवामेव' इत्यादि, 'एवमेव' उक्तेनैव प्रकारेण 'सपुब्बावरेणं' पूर्व चापरं च पूर्वापरं सह पू-11 कार्वापरं येन स सपूर्वापरः उक्तप्रकारस्तेन, उक्तविषयपौर्वापयालोचनयेति भावार्थः, 'आजीवगदिलुतेणं'ति आ-सकलजगदभिव्याच्या
जीवानां यो दृष्टान्त:-परिच्छेदः स आजीवदृष्टान्तस्तेन सकलजीवदर्शनेनेत्यर्थः, आह च मूलटीकाकार:-"आजीवदृष्टान्तेन सकलजीवनिदर्शनेने"ति, चतुरशीतिजातिकुलकोटियोनिप्रमुखशतसहस्राणि भवन्तीत्याख्यातं मयाऽन्यैश्च पभादिभिरिति, अत्र चतुरशीतिसयोपादानमुपलक्षणं, तेनान्यान्यपि जातिकुलकोटियोनिप्रमुखशतसहस्राणि वेदितव्यानि, तथाहि-पक्षिणां द्वादश जातिकुलकोटियोनिप्रमुखशतसहस्राणि भुजगपरिसपीणां नव उरगपरिसपीणा इश चतुपदानां दश जलचराणानत्रयोदशानि चतुरिन्द्रियाणां नव त्रीन्द्रियाणामष्टी द्वीन्द्रियाणां सप्न पुष्पजातीनां पोडश, एतेषां चैकत्र मीलने त्रिनवतिजातिकुल कोटियोनिप्रसुखशतसहस्राणि सार्द्धानि भवन्ति, ततश्चतुरशीतिसयोपादानमुपलक्षणमवसेयं, न चैतद् व्याख्यानं खमनीषिकाविजृम्भितं, यत उक्तं चूर्णी--आजीजगदिह्रतेणं'ति अशेषजीवनिदर्शनेन चउरासीजातिकुलकोडि योनिप्रमुखशतसहसा एतत्प्रमुखा अन्येऽपि विद्यन्ते इति ॥ कुलकोटिविचारणे विशेषाधिकाराद्विमानान्यप्यधिकृत्य विशेषप्रश्नमाह
अस्थि णं भंते! विमाणाई सोधीपाणि सोस्थियावत्ताई मोत्थियपभाई सोस्थियकताई सो१ बीकादभिप्रायेण अश्चियाई अचियावत्ताई इत्यादि पाठसंभवः.
Jan Education inte
For Private Personel Use Only
Ladainelibrary.org