SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ AUCRACCORDCRACCOCCOLOGROCOM |वेन स्वत एव सूत्रतः, तथा समनुग्राह्यमाणा: समनुप्राह्यमाणाः परेण सूत्रत एव, तथा समनुप्रेक्ष्यमाणाः समनुप्रेक्ष्यमाणा अनुप्रेक्षया अर्थालोचनरूपया, तथा समनुचिन्त्यमानाः समनुचिन्त्यमानास्तथा तथा तनयुक्तिभिः, एतयोरेव द्वयोः काययोः समवतरन्ति, तद्यथा-वसकाये च स्थावरकाये च, 'एवामेव' इत्यादि, 'एवमेव' उक्तेनैव प्रकारेण 'सपुब्बावरेणं' पूर्व चापरं च पूर्वापरं सह पू-11 कार्वापरं येन स सपूर्वापरः उक्तप्रकारस्तेन, उक्तविषयपौर्वापयालोचनयेति भावार्थः, 'आजीवगदिलुतेणं'ति आ-सकलजगदभिव्याच्या जीवानां यो दृष्टान्त:-परिच्छेदः स आजीवदृष्टान्तस्तेन सकलजीवदर्शनेनेत्यर्थः, आह च मूलटीकाकार:-"आजीवदृष्टान्तेन सकलजीवनिदर्शनेने"ति, चतुरशीतिजातिकुलकोटियोनिप्रमुखशतसहस्राणि भवन्तीत्याख्यातं मयाऽन्यैश्च पभादिभिरिति, अत्र चतुरशीतिसयोपादानमुपलक्षणं, तेनान्यान्यपि जातिकुलकोटियोनिप्रमुखशतसहस्राणि वेदितव्यानि, तथाहि-पक्षिणां द्वादश जातिकुलकोटियोनिप्रमुखशतसहस्राणि भुजगपरिसपीणां नव उरगपरिसपीणा इश चतुपदानां दश जलचराणानत्रयोदशानि चतुरिन्द्रियाणां नव त्रीन्द्रियाणामष्टी द्वीन्द्रियाणां सप्न पुष्पजातीनां पोडश, एतेषां चैकत्र मीलने त्रिनवतिजातिकुल कोटियोनिप्रसुखशतसहस्राणि सार्द्धानि भवन्ति, ततश्चतुरशीतिसयोपादानमुपलक्षणमवसेयं, न चैतद् व्याख्यानं खमनीषिकाविजृम्भितं, यत उक्तं चूर्णी--आजीजगदिह्रतेणं'ति अशेषजीवनिदर्शनेन चउरासीजातिकुलकोडि योनिप्रमुखशतसहसा एतत्प्रमुखा अन्येऽपि विद्यन्ते इति ॥ कुलकोटिविचारणे विशेषाधिकाराद्विमानान्यप्यधिकृत्य विशेषप्रश्नमाह अस्थि णं भंते! विमाणाई सोधीपाणि सोस्थियावत्ताई मोत्थियपभाई सोस्थियकताई सो१ बीकादभिप्रायेण अश्चियाई अचियावत्ताई इत्यादि पाठसंभवः. Jan Education inte For Private Personel Use Only Ladainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy