________________
श्रीजीवाजीवाभि० मलयगि रीयावृत्तिः
॥ १९५ ॥
Jain Education
रचनातोऽवसाने यस्मिन् तत्सुनति, तथा वरं प्रधानं चारु - विशिष्टचङ्गिमोपेतं रूपं स्वरूपं यस्य तद् वरचारुरूपं 'दिव्यं' प्रधानं नृत्यं गेयं प्रगीतानां - गानानुसारध्वनिव (म) तां यादृशः शब्दोऽतिमनोहरो भवति 'स्यात्' कथञ्चिद् भवेद् एतद्रूपस्तेषां तृणानां मणीनां च शब्द: ?, एवमुक्ते भगवानाह - गौतम ! स्यादेवंभूतः शब्द इति ॥
तस्स णं वणसंडस्स तत्थ तत्थ देसे २ तहिं तहिं बहवे खुड्डा खुड्डियाओ वावीओ पुक्खरिणीओ गुंजालियाओ दीहियाओ (सरसीओ) सरपंतियाओ सरसरपंतीओ बिलपंतीओ अच्छाओ सण्हाओ रयतामयकूलाओ वद्दरामयपासाणाओ तवणिज्जमयतलाओ वेरुलियमणिफालियपडलपञ्चोयडाओ णवणीतलाओ सुवण्णसुन्भ (ज्झ) रययमणिवालुयाओ सुहोयारासुउत्ताराओ णाणामणितित्थसुबद्धाओ चार (च) कोणाओ समतीराओ आणुपुव्व सुजाय वप्पगंभीर सीयलजलाओ संछण्णत्तभिसमुणालाओ बहुउप्पल कुमुयणलिणसुभगसोगंधित पोंडरीय सयपत्तसहस्स पन्त फुल्ल केसरोवइयाओ छप्पय परिभुज माणकमलाओ अच्छविमलसलिल पुण्णाओ परिहृत्थभमंतमच्छ कच्छ भअणेगउणमिण परिचरिताओ पत्तेयं पत्तेयं परमवरवेदिया परिक्खित्ताओ पत्तेयं पत्तेयं वणसंडपरिक्aित्ताओ अप्पेगतियाओ आसवोदाओ अप्पेगतियाओ वारुणोदाओ अप्पेगतियाओ खीरोदाओ अप्पेगतियाओ घओदाओ अप्पेगतियाओ [ इक्खु खो(दो) दाओ (अमयरस समरसोदाओ) अप्पेगतियाओ पगतीए उद्ग (अमय) रसेणं पण्णत्ताओ पासाइयाओ ४, तासि णं खुड्डि
For Private & Personal Use Only
३ प्रतिपत्तौ मनुष्या०
★ वनखण्डा
धि० उद्देशः १
सू० १२७
॥ १९५ ॥
w.jainelibrary.org