SearchBrowseAboutContactDonate
Page Preview
Page 850
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥ ४२३ ॥ Jain Education Int यगुणाः, विशेषाधिकत्वस्य सङ्ख्येयगुणत्वबाधनायोगात्, तेभ्यः सामान्यतः सूक्ष्माः पर्याप्तका विशेषाधिकाः, पर्याप्तसूक्ष्मपृथिवीकायिकादीनामपि तत्र प्रक्षेपात् ततः सामान्यतः पर्याप्तापर्याप्तविशेषणरहिताः सूक्ष्मा विशेषाधिकाः, अपर्याप्तानामपि तत्र प्रक्षेपात् ॥ इह पूर्व निगोदाः स्थित्यादिभिश्चिन्तितास्ततो निगोदवक्तव्यतामाह कतिविहाणं भंते! णिओया पण्णत्ता?, गोयमा ! दुविहा णिओया पण्णत्ता, तंजहा - णिओया य णिओदजीवा य ॥ णिओयाणं भंते! कतिविहा पण्णत्ता ?, गोयमा ! दुविहा, पं०, तंजहासुहुमणिओयाय बायरणिओया य ॥ सुहृमणिओया णं भंते! कतिविहा पण्णत्ता ?, गोयमा ! दुविहा पण्णत्ता, तंजा - पज्जत्तगा य अपजत्तगाय ॥ बायरणिओयावि दुविहा पण्णत्ता, तंजापजत्तगा य अपज्जतगा य ॥ णिओयजीवा णं भंते! कतिविहा पण्णत्ता?, दुबिहा पण्णत्तासुमणिओदजीवाय बायरणिओयजीवा य । सुहुमणिगोदजीवा दुविहा पं० तं० - पलत्तगा य अपजत्तगा । बादरणिगोदजीवा दुविहा पन्नत्ता तं०- पज्जन्त्तगा य अपजत्तगा य ॥ (सू० २३८) 'कतिविहाण 'मित्यादि, कतिभेदाः भदन्त ! निगोदा: प्रज्ञप्ताः ?, भगवानाह - गौतम ! द्विविधा निगोदा: प्रज्ञतास्तद्यथा- निगोदाश्च निगोदजीवाश्च, उभयेषामपि निगोदशब्दवाच्यतया प्रसिद्धत्वात् तत्र निगोदा - जीवाश्रयविशेषाः निगोदजीवा - विभिन्नतैजसकार्मणा जीवा एव | अधुना निगोदभेदान् पृच्छति - 'निगोया णं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! द्विविधाः प्रज्ञप्तास्तद्यथा - सूक्ष्मनि गोदाच बादरनिगोदाश्च तत्र सूक्ष्मनिगोदाः सर्वलोकापन्नाः बादरनिगोदा मूलकन्दादयः ॥ 'सुहुमनिगोया For Private & Personal Use Only ५ प्रतिपत्तौ निगोदाधिकारः उद्देशः २ सु० २३८ ॥ ४२३ ॥ jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy