SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ च 'महया' इति प्राकृतत्वाहितीयार्थे तृतीया महतीमित्यर्थः, गन्धप्राणिं यावद्भिर्गन्धपुद्गलैर्गन्धविषये भ्राणिरुपजायते तावती गन्धपु-12 गलसंहतिरुपचाराद् गन्धप्राणिरित्युच्यते तां निरन्तरं मुञ्चन्तः, तथा 'सुहसेउकेउबहुला' इति शुभा:-प्रधानाः सेतवो-मार्गा आहलवालपाल्यो वा केतवो-ध्वजा बहुला-अनेकरूपा येषां ते तथा, 'अणेगरहजाणजुग्गसिवियसंदमाणिपडिमोयणा' इति, तथा रथा द्विविधा:-क्रीडारथाः सङ्ग्रामरथाश्च, यानानि सामान्यतः, शेषाणि वाहनानि, युग्यानि-गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पानानि शिबिका:-कूटाकारणाच्छादिता जपानविशेषाः स्यन्दमानिका:-पुरुषप्रमाणा जम्पानविशेषाः, अनेकेषां रथादीनामधो विस्तीर्णत्वात् प्रतिमोचनं येपु ते तथा, 'पासाइया' इत्यादि पदचतुष्टयं प्राग्वत् ॥'तस्स णं वणसंडस्से'त्यादि, तस्य णमिति पूर्ववद् वनगण्डस्य 'अन्तः' मध्ये बहुसमः सन् रमणीयो बहुसमरमणीयो भूमिभागः प्रज्ञाः, किंविशिष्टः ? इत्याहसे जहा नामए' इत्यादि, 'तत्' सकललोकप्रसिद्धं यथेति दृष्टान्तोपदर्शने नामेति शिष्यामन्त्रणे 'ए' इति वाक्यालङ्कारे 'आलिंग-18 पुक्खरेइ वा' इति आलिङ्गो-मुरजो वाद्यविशेपस्तस्य पुष्करं-चर्मपुटकं तत् किलात्यन्तसममिति तेनोपमा क्रियते, इतिशब्दाः है। सर्वेऽपि स्वस्त्रोपमाभूतवस्तुपरिसमाप्तिद्योतकाः वाशब्दा: समुच्चये मृदङ्गो-लोकप्रतीतो मर्दलस्तस्य पुष्करं मृदङ्गपुष्करं परिपूर्ण-पानी येन भृतं तडागं-सरस्तस्य तलं-उपरितनो भागः सरस्तलं 'करतलं' प्रतीतं, चन्द्रमण्डलं च यद्यपि तत्त्ववृत्त्या उत्तानीकृत कपित्याकार| पीठप्रासादापेक्षया वृत्तालेखमिति तद्गतो दृश्यमानो भागो न समतलस्तथाऽपि प्रतिभासते समतल इति तदुपादानम् , आदर्शमण्डलं सुप्रसिद्धम् , 'उरभचम्मेइ वे'त्यादि, अत्र सर्वत्रापि 'अणेगसंकुकीलगसहस्तवितते' इति विशेषणयोगः, उरभ्रः-ऊरण: वृपभवराहसिंहव्याघ्रङगलाः प्रतीताः द्वीपी-चित्रकः, एतेषां प्रत्येकं चर्म अनेकैः शङ्कप्रमाणैः कीलकसहस्रैः-महद्भिः कीलकैरताडितं प्रायो Jain Education Inter For Private & Personel Use Only R ainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy