________________
श्रीजीवा- शारिका कोकिलाऽपि चक्रवाककलहंससारसाः-प्रतीताः, शेपास्तु जीवविशेषा लोकतो वेदितव्याः, तथा संपिण्डिताः-एकत्र पिण्डी- प्रतिपत्ती जीवाभि भूता दृप्ता-मदोन्मत्ततया दर्पाध्माता भ्रमरमधुकरीणां पहकरा:-सङ्घाताः, 'पहकरओरोहसंघाया' इति देशीनाममालावचनात् , यत्र मनुष्या० मलयगि-IGIते संपिण्डितहप्तमधुकरभ्रमरमधुकरीपहकराः, तथा परिलीयमाना:-अन्यत आगत्यागत्य प्रयन्तो मत्ताः पट्पदा: कुसुमासवलोला:- वनखण्डारीयावृत्तिः किजल्कपानलम्पटा मधुरं गुमगुमायमानाः गुञ्जन्तश्च-शब्दविशेषं च विद्धाना देशभागेषु तस्मिन् तस्मिन् देशभागे येषां ते परि- धिः
लीयमानमत्तपट्पदकुसुमासवलोलमधुरगुमगुमायमानगुञ्जन्तदेशभागाः, गमकत्वादेवमपि समासः, ततो भूयः पूर्वपदेन सह विशेष-18| उद्देशः१ ॥१८८॥
णसमासः, तथाऽभ्यन्तराणि-अभ्यन्तरवर्तीनि पुष्पाणि फलानि च पुष्पफलानि येषां ते तथा, 'बाहिरपत्तच्छन्ना' इति बहिःपत्रै- सू०१२६ | श्छन्ना-व्याप्ता बहि:पत्रछन्नाः, तथा पत्रैश्च पुष्पैश्च 'अवच्छन्नपरिच्छन्ना' अत्यन्तमाच्छादिताः, तथा 'नीरोगाः' रोगवर्जिताः 'अकण्टकाः' कण्टकरहिताः, नैतेपु मध्ये वब्बूलकादिवृक्षाः सन्तीति भावः, तथा स्वादूनि फलानि येषां ते स्वादुफलाः, तथा स्त्रिग्धानि फलानि येषां ते स्निग्धफलाः, तथा प्रत्यासन्नैर्नानाविधैः-नानाप्रकारैर्गुच्छैः-वृन्ताकीप्रभृतिभिर्गुल्मैः-नवमालिकादिभिर्मण्डपैःद्राक्षामण्डपकैरुपशोभिता नानाविधगुच्छगुल्ममण्डपकशोभिताः, तथा विचित्रै:-नानाप्रकारैः शुभैः-मङ्गलभूतैः केतुभिः-ध्वजैर्बहुलाव्याप्ता विचित्रशुभकेतुबहुलाः, तथा 'वाविपुक्खरिणीदीहियासु य निवेसियरम्मजालघरगा' वाप्यः-चतुरस्राकारास्ता एव | वृत्ताः पुष्करिण्य: यदिवा पुष्कराणि विद्यन्ते यासु ताः पुष्करिण्य: दीर्घिका-जुसारिण्य: वापीपुष्करिणीषु दीर्घिकासु च सुष्टु नि
वेशितानि रम्याणि जालगृहकाणि येषु ते वापीपुष्करिणीदीर्घिकासुनिवेशितरम्यजालगृहकानि, तथा पिण्डिता सती निर्झरिमा-1 ४. दूरे विनिर्गच्छन्ती पिण्डिमनीहारिमा तां सुगन्धि-सद्गन्धिको शुभसुरभिभ्यो गन्धान्तरेभ्यः सकाशान्मनोहरा शुभसुरभिमनोहरा तां
॥१८८॥
Jain Education K al
IM
For Private Personal Use Only
P
ujainelibrary.org