________________
इति वचनात्, अत एव महत्तरकत्वं तदपि चेह महत्तरकत्वं कस्यचिदाज्ञाविकलस्यापि भवति यथा कस्यचिद्वणिजः स्वदासदासीवर्ग प्रति तत आह- ' आणाईसरसेणावच्चं' आज्ञया ईश्वर आज्ञेश्वरः सेनायाः पतिः सेनापतिः आज्ञेश्वरश्वासौ सेनापतिश्च आज्ञेश्वरसेनापतिस्तस्य कर्म्म आज्ञेश्वरसेनापत्यं स्वसैन्यं प्रत्यद्भुतमाज्ञाप्राधान्यमिति भाव: ' कारयन्' अन्यैर्नियुक्तैः पुरुषैः पालयन् स्वयमेव, महता वेणेति योग: 'अहय'त्ति आख्यानक प्रतिबद्धानि यदिवा 'अहतानि' अव्याहतानि नित्यानि नित्यानुबन्धीनीति भावः ये नाट्यगीते * नाट्यं नृत्यं गीतं गानं यानि च वादितानि 'तन्त्रीतलतालत्रुटितानि' तत्री - वीणा तलौ-हस्ततलौ ताल:- कंसिका त्रुटितानि वा ४ दित्राणि, तथा यश्च धनमृदङ्गः पटुना पुरुषेण प्रवादितः, तत्र घनमृदङ्गो नाम घनसमानध्वनियों मृदङ्गस्तत एतेषां द्वन्द्वस्तेषां रवेण 'दिव्यान्' प्रधानान् भोगार्हा भोगाः - शब्दादयो भोगभोगास्तान् भुञ्जानः 'विहरति ' आस्ते 'से एएणडेण' मित्यादि, तत एतेन 'अर्थेन' कारणेन गौतम! एवमुच्यते - विजयद्वारं विजयद्वारमिति, विजयाभिधानदेवस्वामिकत्वाद् विजयमिति भावः ||
॥ २१७ ॥
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
Jain Education Int
कहि णं भंते! विजयस्स देवस्स विजया णाम रायहाणी पण्णत्ता ?, गोयमा ! विजयस्स णं दा रस्स पुरत्थिमेणं तिरियमसंखेजे दीवसमुद्दे वीतिवतित्ता अण्णंम जंबुद्दीवे दीवे बारस जोयणसहस्साई ओगाहित्ता एत्थ णं विजयस्स देवस्स विजया णाम रायहाणी प० वारस जोयणसहसाई आयामविखंभेणं सत्ततीसजोयणसहस्साइं नव य अडयाले जोयणसए किंचिविसेसाहिए परिक्वेवेणं पण्णत्ते || साणं एगेणं पागारेणं सव्वतो समता संपरिक्खित्ता ॥ से णं पागारे सत्ततीसं जोयणाई अद्धजोयणं च उहुं उच्चत्तेणं मूले अडतेरस जोयणाई विक्खंभेणं मज्झेत्थ
For Private & Personal Use Only
३ प्रतिपत्तौ मनुष्या० विजयाराजधानी
उद्देशः २
सू० १३५
॥ २१७ ॥
jainelibrary.org