SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ चरतिर्यग्योनिकपुरुषाः सयेयगुणाः, तेभ्यस्तत्त्रियः सङ्ख्येयगुणात्रिगुणत्वात , ताभ्यो जलचरतिर्यग्योनिकपुरुषाः सोयगुणाः, हतेभ्यो जलचरतिर्यग्योनिकस्त्रियः सङ्ख्येयगुणास्त्रिगुणत्वात् , ताभ्यः खचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसका असंख्येयगुणाः, तेभ्यः स्थ लचरजलचरतिर्यग्योनिकनपुंसका यथाक्रमं सक्येयगुणाः, ततश्चतुरिन्द्रियत्रीन्द्रियद्वीन्द्रिया यथोत्तरं विशेषाधिकाः, ततस्तेज:कायिकै केन्द्रियतिर्यग्योनिकनपुंसका असङ्ख्येयगुणाः, ततः पृथिव्यम्बुवायुकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका यथोत्तरं विशेषाधिकाः, ततो टू वनस्पतिकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका अनन्तगुणाः ॥ सम्प्रति कर्मभूमिजादिमनुष्यख्यादिविभागत: पष्ठमल्पवहुत्वमाह-ए-1 यासि णं भंते !' इत्यादि, सर्वस्तोका अन्तरद्वीपकमनुष्यस्त्रियोऽन्तरद्वीपकमनुष्यपुरुषाश्च, एते च द्वयेऽपि परस्परं तुल्याः, तत्रत्यस्त्री-|| पुंसानां युगलधर्मोपेतत्वात् , तेभ्यो देवकुरूत्तरकुर्वकर्मभूमकमनुष्यस्त्रियो मनुष्यपुरुषाश्च सङ्ख्येयगुणाः, युक्तिरत्र प्रागेवोक्ता, स्वस्थाने तु परस्परं तुल्याः, एवं हरिवर्षरम्यकपुरुषस्त्रियो हैमवतहैरण्यवतमनुष्यपुरुषस्त्रियश्च यथोत्तरं सहयेयगुणाः, स्वस्थाने तु परस्परं तुल्याः, ततो भरतैरावतकर्मभूमकमनुष्या द्वयेऽपि सङ्ख्येयगुणाः, स्वस्थाने तु परस्परं तुल्याः, तेभ्यो भरतैरावतकर्मभूमकमनुष्यस्त्रियो दुय्योऽपि सङ्ख्येयगुणा:, सप्तविंशतिगुणत्वात् , स्वस्थाने तु परस्परं तुल्याः, ताभ्यः पूर्वविदेहापरविदेहकर्मभूमकमनुष्यपुरुषा द्वयेऽपि सङ्ख्येयगुणाः, स्वस्थाने परस्परं तुल्या:, तेभ्यः पूर्व विदेहापरविदेहकर्मभूमकमनुष्यस्त्रियो दुय्योऽपि सङ्ख्येयगुणाः, सप्तविंशतिगुणत्वात् , स्वस्थाने तु परस्परं तुल्याः, तेभ्योऽन्तरद्वीपकमनुष्यनपुंसका असङ्ख्येयगुणाः, श्रेण्यसयेयभागगताकाशप्रदेशराशिप्रमाणत्वात् , तेभ्यो देवकुरूत्तरकुर्वकर्मभूमकमनुष्यनपुंसका द्वयेऽपि सोयगुणाः, स्वस्थाने तु परस्परं तुल्याः, ततो हरिवर्षरम्यक-16 वर्षाकर्मभूमकमनुष्यनपुंसका द्वयेऽपि सङ्ख्येयगुणाः, खस्थाने तु परस्परं तुल्याः, तेभ्यो हैमवतहरण्यवताकर्मभूमकमनुष्यनपुंसका Jain Education inR ai For Private & Personel Use Only Hilaw.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy