SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा- मल्लदामकलावा' इति आ-अवाङ् अधोभूमौ सक्त आसक्तो भूमौ लग्न इत्यर्थः ऊद्धी सक्त उत्सक्त:-उल्लोचतले उपरिसंबद्ध इत्यर्थः, ||३ प्रतिपत्ती जीवाभि० विपुलो-विस्तीर्णः वृत्तो-वर्तुल: 'वग्धारिय' इति प्रलम्बितो माल्यदामकलाप:-पुष्पमालासमूहो यस्यां सा आसक्तोत्सतविपुलवृत्तव- मनुष्या० मलयगि | ग्घारितमाल्यदामकलापा, तथा पञ्चवर्णेन सरसेन-सच्छायेन सुरभिणा मुक्तेन-क्षिप्तेन पुष्पपुजलक्षणेनोपचारेण-पूजया कलिता प-13 |सभावणेनं रीयावृत्तिः पञ्चवर्णसरससुरभिमुक्तपुष्पपुञ्जोपचारकलिता 'कालागुरुपवरकुन्दुरुक्कतुरुक्कधूवमघमतगंधुद्धयाभिरामा सुगंधवरगंधगंधिया गंधवट्टि- उद्देशः २ भूया' इति प्राग्वत् , 'अच्छरगणसंघसंविकिण्णा' इति अप्सरोगणानां सङ्घः-समुदायस्तेन सम्यग्-रमणीयतया विकीर्णा-व्याप्ता ॥२२७॥ सू० १३७ |'दिव्वतुडियसद्दसंपणादिया' इति दिव्यानां त्रुटितानां-आतोद्यानां वेणुवीणामृदङ्गादीनां ये शब्दास्तैः सम्यक-श्रोत्रमनोहारितया प्रकर्षेण नादिता-शब्दवती दिव्यत्रुटितसंप्रणादिता 'अच्छा सण्हा जाव पडिरूवा' इति प्राग्वत् ।। 'तीसे णं सभाए णमित्यादि, स|भायाः सुधर्माया: 'त्रिदिशि' तिसृषु दिक्षु एकैकस्यां दिशि एकैकद्वारभावेन त्रीणि द्वाराणि प्रज्ञप्तानि, तद्यथा-एक पूर्वस्यामेकं दक्षिणस्यामेकमुत्तरस्याम् ॥ 'ते णं दारा' इत्यादि, तानि द्वाराणि प्रत्येकं प्रत्येकं द्वे द्वे योजने ऊर्द्ध मुञ्चैस्त्वेन योजनमेकं विष्कम्भेन 'तावइयं चेवेति योजनमेकं प्रवेशेन 'सेया वरकणगथूभियागा' इत्यादि प्रागुक्तं द्वारवर्णनं तदेतावद्वक्तव्यं यावद्वनमाला इति ॥ 'तेसि ण'मित्यादि, तेषां द्वाराणां पुरतः प्रत्येकं प्रत्येकं मुखमण्डपः प्रज्ञप्तः, ते च मुखमण्डपा अर्द्धत्रयोदश योजनानि आयामेन, पड़ योजनानि सक्रोशानि विष्कम्भेन, सातिरेके द्वे योजने ऊर्द्ध मुच्चस्त्वेन, एतेषामपि 'अणेगखंभसयसन्निविट्ठा' इत्यादि वर्णनं सुधर्माया: सभाया इव निरवशेषं द्रष्टव्यं, तेषां मुखमण्डपानामुल्लोकवर्णनं बहुसमरमणीयभूमिभागवर्णनं च यावन्मणीनां स्पर्शः प्राग्वत् ॥ 'तेसि ॥२२७॥ हाण'मित्यादि, तेषां मुखमण्डपानामुपरि अष्टावष्टौ मङ्गल कानि-वस्तिकादीनि प्रज्ञप्तानि, तान्येवाह-'तंजहे'त्यादि, एतच्च विशेषणं | Jain Education in For Private & Personel Use Only A jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy