SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि. मलयगिरीयावृत्तिः वर्णनं रमाई चत्तारिय अहारसुत्तरे जोयणसते दुवालस य एकूणवीसतिभाए जोयणस्स परिक्खेवेणं ३ प्रतिपत्तौ पण्णत्ते ॥ उत्तरकुराए णं भंते! कुराए केरिसए आगारभावपडोयारे पण्णते?, गोयमा। बह- उत्तरकुरुसमरमणिजे भूमिभागे पण्णत्ते, से जहा णाम ए आलिंगपुक्खरेति वा जाव एवं एकोमयदीववत्तव्वया जाव देवलोगपरिग्गहा गं ते मणुयगणा पण्णत्ता समणाउसो!, णवरि इमं णाणतं उद्देशः २ छधणुसहस्समूसिता दोछप्पन्ना पिट्ठकरंडसता अट्ठमभत्तस्स आहारट्टे समुप्पजति तिणि प- दसू०१४७ लिओवमाई देसूणाई पलिओवमस्सासंखिजइभागेण ऊणगाई जहन्नेणं तिन्नि पलिओवमाई उक्कोसेणं एकूणपण्णराइंदियाई अणुपालणा, सेसं जहा एगूरुयाणं ॥ उत्तरकुराए णं कुराए छविहा मणुस्सा अणुसज्जंति, तंजहा-पम्हगंधा १ मियगंधा २ अम्ममा ३ सहा ४ तेयालीसे ५ सणिचारी ६ (सू० १४७) 'से केणदेणं भंते !' इत्यादि, अथ केन 'अर्थेन' केन कारणेन भदन्त ! एवमुच्यते जम्बूद्वीपो द्वीप: ? इति, भगवानाह १ यद्यपि सूत्रकारैः जहा एगोरुयवत्तव्वयेति वाक्येनातिदिदयते उत्तरकुरुखरूपमशेष तथापि व्याख्यातमत्राशेषं तत् , न चैकोरुकद्वीपस्वरूपावसरे तशोऽपि व्याख्यातो वर्णनस्य, व्याख्यायकसूरिभिश्चान्यत्रातिदिश्यते कल्पद्रुमादिवर्णने यथोत्तरकुरुष्विति नात्र धृतं मूलसूत्रं न च परावर्तिता व्याख्या, परमेतदनुमीयते बहुत टीकाकृद्भिः प्राप्ता आदर्शा अत्रैव कल्पवृक्षादिवर्णनयुक्ताः प्रथमोपस्थितकोरुकवर्णनस्थाने च तद्रहिता अतिदिष्टाः स्युः,चिन्त्यमेतावदेवात्र यन्न सूत्रकारशैल्याऽने वर्णनीयपदार्थातिदेशस्तत्रैव सूत्रे, तत्र सामान्येन वर्णनं स्वादत्र विशेषेणेति युक्तं विवेचनमत्र तत्रभवदीयादर्शानुसारेण वा, अत एवात्र प्रतिसूत्रं प्रतीकतिमलयगिरिपादानाम्. ४ ॥२६२॥ For Private Personal Use Only W w in Education .jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy