________________
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥ १०१ ॥
Jain Education
भंते !' इत्यादि, तृतीयस्या भदन्त ! पृथिव्या उपरितनाच्चरमान्ताद् अधस्तनश्चरमान्त एतदन्तरं कियद् अबाधया प्रज्ञप्तम् ?, भगवानाह - गौतम ! अष्टाविंशत्युत्तरं शत (सहस्र ) म् - अष्टाविंशतिसहस्राधिकं योजनशतसहस्रमबाधयाऽन्तरं प्रज्ञप्तम् । एतदेव घनोदद्धेरुपरितनचरमान्त पृच्छायामपि निर्वचनम् । अधस्तनचरमान्त पृच्छायामष्टाचत्वारिंशदुत्तरं योजनशतसहस्रमबाधयाऽन्तरं प्रज्ञप्तमिति वक्तव्यम् । एतदेव घनवातस्योपरितनचरमान्तपृच्छायामपि । अधस्तनचरमान्तपृच्छायां तनुवातावकाशान्तरयोरुपरितनाधस्तनचरमा न्तपृच्छासु च यथा रत्नप्रभायां तथा वक्तव्यम् । एवं चतुर्थपञ्चमषष्ठसप्तमपृथिवीविषयाणि सूत्राण्यपि भावनीयानि ||
इमाणं भंते! रयणप्पभा पुढवी दोचं पुढविं पणिहाय बाहल्लेणं किं तुल्ला विसेसाहिया संखेज्जगुणा ? वित्थरेणं किं तुल्ला विसेसहीणा संखेज्जगुणहीणा ?, गोयमा ! इमा णं रयण० पु० दोचं पुवीं पणिहाय बाहल्लेणं नो तुल्ला विसेसाहिया नो संखेज्जगुणा, वित्थारेणं नो तुल्ला विसेसहीणा णो संखेज्जगुणहीणा । दोचा णं भंते! पुढवी तचं पुढविं पणिहाय बाहल्लेणं किं तुल्ला ? एवं चैव भाणितव्वं । एवं तच्चा चउत्थी पंचमी छट्ठी । छुट्टी णं भंते! पुढवी सत्तमं पुढविं पणिहाय बाहलेणं किं तुल्ला विसेसाहिया संखेजगुणा ?, एवं चेव भाणियच्वं । सेवं भंते । २ । नेरइयउद्देसओ पढमो ॥ ( सू०८० )
'इमा णं भंते!' इत्यादि, इयं भदन्त ! रत्नप्रभापृथिवी द्वितीयां पृथिवीं शर्कराप्रभां 'प्रणिधाय' आश्रित्य 'बाहल्येन' पिण्डभावेन किं तुल्या विशेषाधिका सङ्ख्येयगुणा ?, वाहल्यमधिकृत्येदं प्रनत्रयम्, ननु एका अशीत्युत्तरयोजनलक्षमाना अपरा द्वात्रिंशदु
For Private & Personal Use Only
३ प्रतिपत्तौ
उद्देशः १
रलप्रभा
दीनामल्प
बहुता
सू० ८०
॥ १०१ ॥
w.jainelibrary.org