________________
श्रीजीवाजीवाभि०
सकवेदेषु वाऽन्तर्मुहूर्त्त जीवित्वा पुनः स्त्रीत्वेनोत्पत्या भावनीयं, उत्कर्षतो वनस्पतिकालः, पुरुषवेदस्यान्तरं जघन्यत एकं समयं पुरुषस्य स्ववेदोपशमसमयानन्तरं मरणे पुरुषेष्वेवोत्पादात्, उत्कर्षतो वनस्पतिकालः, नपुंसकवेदस्य जघन्यतोऽन्तर्मुहूर्त्त, तच्च स्त्रीवेदोक्तमलयगि- ४ प्रकारेण भावयितव्यं, उत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेकं तत ऊर्द्ध नियमतः संसारिणः सतो नपुंसकवेदोदयभावात्, अवेरीयावृत्तिः | दकस्य साद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात्, सादिसपर्यवसितस्य जघन्येनान्तर्मुहूर्त्तेन कस्यापि श्रेणिसमारम्भात्, उत्कर्षतोऽनन्तं कालं, अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽपार्द्धं पुद्गलपरावर्त्त देशोनं, तावत: कालादूर्द्ध पूर्वप्रतिपन्नोपशमश्रेणिकस्य पुनः श्रेणिसमारम्भात् । अल्पबहुत्वचिन्तायां सर्वस्तोकाः पुरुषवेदकाः गतित्रयेऽप्यल्पत्वात्, स्त्रीवेदकाः सङ्ख्येयगुणाः, तिर्यग्गतौ त्रिगुणत्वात् (मनुष्यगतौ सप्तविंशतिगुणत्वात्) देवगतौ द्वात्रिंशद्गुणत्वात्, अवेदका अनन्तगुणाः, सिद्धानामनन्तत्वात्, नपुंसकवेदका अनन्तगुणाः, वनस्पतीनां सिद्धेभ्योऽप्यनन्तगुणत्वात् ॥
॥ ४५१ ॥
Jain Education
अहवा चउच्विहा सव्वजीवा पण्णत्ता, तंजहा - चक्खुदंसणी अचक्खुदंसणी अवधिदंसणी केवलिदंसणी ॥ चक्खुदंसणी णं भंते !०१, जह० अंतो० उक्को० सागरोवमसहस्सं सातिरेगं, अचक्खुदंसणी दुविहे पण्णन्ते - अणातीए वा अपज्जवसिए अणाइए वा सपज्जवसिए । ओहिदंसणिस्स जह० इक्कं समयं उक्को० दो छावट्ठी सागरोवमाणं साइरेगाओ, केवलदंसणी साइए अपजवसिए । चक्खुदंसणिस्स अंतरं जह० अंतोमु० उक्को० वणस्सतिकालो | अचक्खुसणिस्स दुविहस्स नत्थि अंतरं । ओहिदंसणस्स जह० अंतोमु० उक्कोसे० वणस्सइकालो । केवल
For Private & Personal Use Only
९. प्रतिपत्तौ सर्वजीव
चातुर्विध्ये चक्षुर्दर्श•
नादि
उद्देशः २
सू० २५९
॥ ४५१ ॥
www.jainelibrary.org