________________
श्रीजीवा-IIमेव कारणं मा उद्गेण विघातो भवउ इति, जंबूसूरपन्नत्तीए चेव भणियं-लवणमि उ जोइसिया उडुलेसा हवंति नायव्वा । तेण || प्रतिपनी जीवाभि०
|परं जोइसिया अहलेसागा मुणेयव्वा ॥ १॥" तंपि उद्गमालावभासणथमेव लोगठिई एसा" इति । तथा द्वादशं नक्षत्रशतं एवं- हा लवणे मलयगि
चत्वारो हि लवणसमुद्रे शशिनः, एकैकस्य च शशिन: परिवारेऽष्टाविंशतिनक्षत्राणि, ततोऽष्टाविंशतेश्चतुर्भिर्गुणने भवति द्वादशोत्तरं वेलावृद्धिः रीयावृत्तिः
शतमिति । त्रीणि द्विपञ्चाशदधिकानि महाग्रहशतानि, एकैकस्य शशिनः परिवारेऽष्टाशीतर्ग्रहाणां भावात् , द्वे शतसहस्रे सप्तषष्टिः उद्देशः२
सहस्राणि नव शतानि तारागणकोटीकोटीनाम् २६७९००००००००००००००००, उक्तञ्च-"चत्तारि चेव चंदा चत्तारि य सू- सू०१५६ ॥३०४॥
रिया लवणतोए । बारं नक्खत्तसयं गहाण तिन्नेव बावन्ना ॥१॥ दो चेव सयसहस्सा सत्तट्ठी खलु भवे सहस्सा य । नव य सया लवणजले तारागणकोडिकोडीणं ॥ २॥" इह लवणसमुद्रे चतुर्दश्यादिषु तिथिषु नदीमुखानामापूरणतो जलमतिरेकेण प्रवर्द्धमानमुपलक्ष्यते तत्र कारणं पिपृच्छिपुरिदमाह
कम्हा णं भंते! लवणसमुद्दे चाउद्दसमुद्दिपुणिमासिणीसु अतिरेगं २ वहति वा हायति वा?, गोयमा! जंबुद्दीवस्स णं दीवस्स चउद्दिसि बाहिरिल्लाओ वेइयंताओ लवणसमुई पंचाणउति २ जोयणसहस्साई ओगाहित्ता एत्थ णं चत्तारि महालिंजरसंठाणसंठिया महइमहालया महापायाला पण्णत्ता, तंजहा-वलयामुहे केतूए जूवे ईसरे, ते णं महापाताला एगमेगं जोयणसयसहस्सं उव्वेहेणं मूले दस जोयणसहस्साई विक्खंभेणं मज्झे एगपदेसियाए सेढीए ॥३०४॥ एगमेगं जोयणसतसहस्सं विक्खंभेणं उवरिं मुहमूले दस जोयणसहस्साई विक्खंभेणं॥तेसि णं
CROCHACOCK
Jain Education in
For Private & Personal Use Only