SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा- जीवाभि० मलयगिरीयावृत्तिः ३ प्रतिपत्ती धृतवरघृतोदक्षोद| वरक्षो दोदाः | उद्देशः२ सू०१८२ ॥३५३॥ वोदकं यस्य क्षीरवन्निर्मलस्वभावयोः सुरयोः सम्बन्धि उदकं यत्रेति वा क्षीरोदः, तथा चाह-से एएणद्वेण मित्यादि गतार्थम् ॥ सम्प्रति चन्द्रादित्यसङ्ख्याप्रतिपादनार्थमाह-'खीरोए णं भंते ! समुद्दे' इत्यादि सुगमम् ।। खीरोदण्णं समुदं घयवरे णाम दीवे वट्टे वलयागारसंठाणसंठिते जाव परिचिट्ठति समचकवाल. नो विसम० संखेजविक्खंभपरि० पदेसाजाव अट्ठो, गोयमा! घयवरेणं दीवे तत्थ २ बहवे खुड्डाखुड्डीओ वावीओ जाव घयोदगपडिहत्थाओ उप्पायपव्वगा जाव खडहड० सव्वकंचणमया अच्छा जाव पडिरूवा, कणयकणयप्पभा एत्थ दो देवा महिड्डीया चंदा संखेजा ॥ घयवरपणं दीवं च घतोदे णाम समुद्दे बट्टे वलयागारसंठाणसंठिते जाव चिट्ठति, समचक्क० तहेव दारपदेसा जीवा य अट्ठो, गोयमा! घयोदस्स णं समुदस्स उदए से जहा. पप्फुल्लसल्लइविमुक्कलकपिणयारसरसवसुविबुद्धकोरेंटदामपिंडिततरस्स निद्धगुणतेयदीवियनिरुवहयविसिट्ठसुंदरतरस्स सुजायदहिमहियतदिवसगहियनवणीयपडुवणावियमुक्कड्डियउद्दावसजवीसंदियस्स अहियं पीवरसुरहिगंधमणहरमहुरपरिणामदरिसणिजस्स पत्थनिम्मलसुहोवभोगस्स सरयकालंमि होज गोघतव 1 टीकामूलपाठयोर्महद्वैषम्यमत्र । प्रफुल्लशल्लकी विमुत्कलकर्णिकारसर्षपसुविबुद्धकोरण्टकदामपिण्डिततरस्य स्निग्धगुणतेजोदीप्तस्य निरुपहतविशिष्टसुन्दरतरस्य सुजातदधिमथने तद्दिवसगृहीतनवनीतपटुसंगृहीतोत्कथित उद्दामसद्योविस्यन्दितस्य अधिकपीवरसुरभिगन्धमनोहरमधुरपरिणामदर्शनीयस्य पथ्यनिर्मलसुखोपभोग्यस्य शरत्काले भवेत् गोघृतवरस्य मण्डः इति छाया । प्राक् अग्रेऽप्येवं पाठवैषम्ये ज्ञेयं. ॥३५३॥ lain Education Inter • For Private & Personel Use Only WMjainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy