SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ ht- श्रीजीवा लेखा: 'चउरंसपसत्थसमनिडाला' चतुरस्र-चतुष्कोणं प्रशस्तं-प्रशस्तलक्षणोपेतं सम-ऊधिस्तया दक्षिणोत्तरतया च तुल्यप्रमाण प्रतिपतो जीवाभि० ललाटं यासां ताश्चतुरस्रप्रशस्तसमललाटा: 'कोमुईरयणिकरविमलपडिपुण्णसोमवयणा' कौमुदी-कात्तिकी पौर्णमासी तस्यां रज- देवकर्वमलयगि निकर इव विमलं प्रतिपूर्ण सोमं च वदनं यासां ताः कौमुदीरजनिकरविमलप्रतिपूर्णसोमवदनाः, सोमशब्दस्य परनिपात: प्राकृतत्वात् , धिकार: यावृत्तिः टू 'छत्तुन्नयउत्तमंगाओ' छत्रवन्मध्ये उन्नतमुत्तमाङ्गं यासां ताश्छत्रोन्नतोत्तमाङ्गाः 'कुडिलसुसिणिद्धदीहसिरयाओ' कुटिला: सु-16 उद्देशः२ स्निग्धा दीर्घा: शिरोजा यासां ता: कुटिलसुस्निग्धदीर्घशिरोजाः, छत्रध्वजयूपस्तूपदामनीकमण्डलुकलशवापीसौवस्तिकपताकायवमत्स्य- सू०१४७ ॥२७६॥ कूर्मरथवरमकरशुकस्थालाङ्कुशाष्टापदसुप्रतिष्ठकमयूरश्रीदामाभिषेकतोरणमेदिन्युदधिवरभवनगिरिवरादर्शललितगजवृषभसिंहचामररूपा- | |णि उत्तमानि-प्रधानानि प्रशस्तानि-सामुद्रिकशास्त्रेषु प्रशंसास्पदीभूतानि द्वात्रिंशतं लक्षणानि धारयन्तीति छत्रचामरयावदुत्तमप्र-18 शस्तद्वात्रिंशल्लक्षणधरा: 'हंससरिसगतीओं हंसस्य सदृशी गतिर्यासां ता हंससदृशगतयः, कोकिलाया इव या मधुरा गीस्तया सुस्वरा: कोकिलामधुरगी:सुस्वराः, तथा कान्ता:-कमनीयाः, तथा सर्वस्य-तत्प्रत्यासन्नवर्तिनो लोकस्यानुमता:-संमता न मनागपि द्वेष्या इति भावः, व्यपगतवलिपलिताः, तथा व्यङ्गदुर्वर्णव्याधिदौर्भाग्यशोकमुक्ताः, स्वप्नेऽपि तेषामसम्भवात् , स्वभावत एव शृंगार:-शृङ्गार-19 रूपश्चारु:-प्रधानो वेषो यासां ता: स्वभावशृङ्गारचारुवेषाः, तथा 'संगयगयहसियभणियचेढियविलाससंलावणिउणजुत्तोवयारकुसला' सङ्गत-सुनिष्टं यद् गतं-मनं हंसीगमनवत् हसितं-हसनं कपोलविकासि प्रेमसंदर्शि च भणितं-भणनं गम्भीर-मन्मथोदीपि च चेष्टितं-चेष्टनं सकाममङ्गप्रत्यङ्गोपदर्शनादि विलासो-नेत्रविकारः संलाप:-पत्या सहासकामस्वहृदयप्रत्यर्पणक्षमं परस्परसं ॥२७६ ।। भाषणं निपुण:-परमनैपुण्योपेतो युक्तश्च यः शेष उपचारस्तत्र कुशलाः संगतगतहसितभणितचेष्टितविलाससंलापनिपुणयुक्तोपचार Jain Education a l For Private Personel Use Only W wjainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy