SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा- जीवाभि. मलयगिरीयावृत्तिः ॥३४३॥ कोच्य पुताभ्यां मनाग्लग्नो निषीदति तथा निषण्णश्च शिरःप्रदेशे उन्नतः पश्चाद्भागे तु निन्नो निम्नतर; एवं मानुपोत्तरोऽपि जम्बूद्वीप-प्रतिपत्तौ दिशि छिन्नटङ्कः स चोन्नतः पाश्चात्यभागे तूपरितनभागादारभ्य पृथुत्व प्रदेशवृद्ध्या निम्नोनिम्नतर इति, एतदेवातिव्यक्तमाह-'अव- मानुषोद्धजवरासिसंठाणसंठिए' इति अपगतमद्धे यस्य सोऽपार्द्धः स चासौ यत्रश्च राशिश्च अपार्द्धयवराशी तयोरिव यत्संस्थानं यस्य तेन अत्तराधिक संस्थितः, यथा यवो राशिश्च धान्यानामपान्तराले ऊधिोभागेन छिन्नो मध्यभागे छिन्नटङ्क इव भवति बहिर्भागे तु शनैः शनैःला उद्देशः२ पृथुत्ववृद्ध्या निम्नो निम्नतरस्तद्वदेषोऽपि, यवग्रहणं पृथग्व्याख्यातमन्यत्र केवलापार्द्धयवसंस्थानतयाऽपि प्रतिपादनात् , उक्तञ्च-"जं- सू०१७८ बृणयामओ सो रम्मो अद्धजवसंठिओ भणिओ। सिंहनिसादीएणं दुहाकओ पुक्खरद्दीवो ॥१॥” 'सव्यजंबूणयामए' इति सर्वा| सना जाम्बूनदमय: 'अच्छे जाव पडिरूवे' इति प्राग्वत् । 'उभओ पासिमित्यादि उभयोः पार्श्वयोरन्तर्भागे मध्यभागे चेत्यर्थः प्रत्येकमेकैकभावेन द्वाभ्यां पद्मवरवेदिकाभ्यां वनखण्डाभ्यां च 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्तः, द्वयोरपि पद्मवरवेदिकावनखण्डयोः प्रमाणं वर्णकश्च प्राग्वत् ॥ साम्प्रतं नामनिमित्तमभिधित्सुराह- 'से केणट्टेण'मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-मानुपोत्तरः पर्वतः मानुषोत्तरः पर्वत: ? इति, भगवानाह-गौतम ! मानुपोत्तरपर्वतस्य 'अन्तः' मध्ये मनुष्याः उपरि 'सुवणोंः' सुवर्णकुमारा देवा: बहिः सामान्यतो देवाः, ततो मनुष्याणामुत्तर:-पर इति मानुषोत्तरः । अथान्यद् गौतम ! मानुपोत्तरं पर्वतं मनुष्या न कदाचिदपि व्यतित्रजितवन्तः व्यतित्रजन्ति व्यतिप्रजिष्यन्ति बा, किं सर्वथा न ? इत्याह-ना-16 न्यत्र, चारणेन पञ्चम्यर्थे तृतीया प्राकृतत्वात् 'चारणात् जङ्घाचारणलब्धिसंपन्नात् विद्याधराद् देवकर्मण एवं क्रियया देवोत्पाद-16 ॥३४३॥ |नादित्यर्थः, चारणाद्यो व्यतित्रजन्यपि मानुषोत्तरं पर्वतमिति तद्वर्जनं, ततो मानुपाणामुत्तर:-उच्चस्तरोऽलङ्घनीयत्वान्मानुषोत्तरः, ५८ Jain Education a l For Private Personal Use Only Mw.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy