________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ ३५७ ॥
Jain Education Inte
बहुमज्झसभाए पत्तेयं पत्तेयं दहिमुहपव्वया चउसद्वि जोयणसहस्साइं उहूं उच्चत्तेणं एवं जोयणसहस्सं उच्णं सव्वत्थसमा पल्लगसंठाणसंठिता दस जोयणसहस्साइं विक्खंभेणं एकतीसं जोयणसहस्साइं छच्च तेवीसे जोगणसए परिक्रखेवेणं पण्णत्ता सव्वरयणामया अच्छा जाव पडिरूवा, तहा पत्तेयं पत्तेयं पउमवरवेइया० वणसंडवण्णओ बहुसम० जाव आसयंति सयंति । सिद्धायतणं तं चैव पमाणं अंजणपव्वएस सच्चैव वत्तव्वया णिरवसेसं भाणियव्वं जाव उपि अट्टमंगलगा ॥ तत्थ णं जे से दक्खिणिल्ले अंजणपव्वते तस्स णं चउद्दिसिं चत्तारि णंदाओ पुक्खरिणीओ पण्णत्ताओ, तंजहा— भद्दा य विसाला य कुमुया पुंडरिगिणी, (नन्दुत्तरा य नंदा आनन्दा नन्दिवडणा) तं चैव पमाणं तं चैव दहिमुहा पव्वया तं चैव पमाणं जाव सिद्धायतणा । तत्थ णं जे से पचत्थिमिल्ले अंजणगपव्वए तस्स णं चउदिसिं चत्तारि णंदा पुक्खरिणीओ पण्णत्ताओ, तंजा - दिसेणा अमोहा य, गोत्थूभा य सुदंसणा ( भद्दा विसाला कुमुदा पुंडरिकिणी) तं चैव सव्वं भाणियव्वं जाव सिद्धायतणा । तत्थ णं जे से उत्तरिल्ले अंजणपव्वते तस्स णं चउद्दिसिं चत्तारि णंदापुक्खरिणीओ, तंजहा - विजया वेजयंती जयंती अपराजिया, सेसं तहेव जाव सिद्धायतणा सव्वा ते चिय वण्णणा गातव्या ॥ तत्थ णं बहवे भवणववाणमंतर जोतिसियवेमाणिया देवा चाउमासियापडिवएस संवच्छरिएसु वा अण्णेसु बसु जिण
For Private & Personal Use Only
३ प्रतिपत्तौ नन्दीश्वराधिकारः
उद्देशः २
सु० १८३
॥ ३५७ ॥
ainelibrary.org