________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
॥१०॥
पुढवीए उवरिल्लातो चरिमंतातो उवासंतरस्स हेढिल्ले चरिमंते केवतियं अबाधाए अंतरे पण्णत्ते?,
३ प्रतिपत्तौ गोयमा! असंखेज्जाई जोयणसयसहस्साई अवाधाए अंतरे पण्णत्ते ॥ (सू०७९)
उद्देशः१ 'इमीसे णं भंते !' इत्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्या रत्नकाण्डस्य प्रथमस्य खरकाण्डस्य विभागस्य 'उवरिल्लात्' इति । काण्डाउपरितनाञ्चरमान्तात्परतो योऽधस्तनः 'चरमान्तः' चरमपर्यन्त: 'एस ण'मिति एतत् , सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात् , अन्तरं 'कि-131
धन्तरं यत् कियद्योजनप्रमाणम् 'अबाधया' अन्तरत्वव्याघातरूपया प्रज्ञप्तम् ?, भगवानाह-गौतम! 'एक योजनसहस्रम् एकं योजनसह
सू० ७९ सप्रमाणमन्तरं प्रज्ञप्तम् ॥ 'इमीसे 'मित्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्या रत्नकाण्डस्योपरितनाञ्चरमान्तात्परतो यो वन| काण्डस्योपरितनश्चरमान्त एतदन्तरं 'कियत्' किंप्रमाणमबाधया प्रज्ञप्तम् ?, भगवानाह-गौतम! एकं योजनसहस्रमबाधयाऽन्तरं प्रज्ञप्तं, रत्नकाण्डाधस्तनचरमान्तस्य वन काण्डोपरितनचरमान्तस्य च परस्परसंलग्नतया उभयत्रापि तुल्यप्रमाणत्वभावात् ॥ 'इमीसे णमित्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्या रत्नकाण्डस्योपरितनाच्चरमान्ताद् वनकाण्डस्य योऽधस्तनश्चरमान्त: एतदन्तरं कियद् अबाधया प्रज्ञप्तम् ?, भगवानाह-गौतम ! द्वे योजनसहस्र अबाधयाऽन्तरं प्रज्ञप्तं, एवं काण्डे काण्डे द्वौ द्वावालापको वक्तव्यौ, काण्डस्य चाधस्तने चरमान्ते चिन्त्यमाने योजनसहस्रपरिवृद्धिः कर्त्तव्या यावद् रिष्ठस्य काण्डस्याधस्तने चरमान्ते चिन्त्यमाने षोडश योजनसहस्राणि अबाधयाऽन्तरं प्रज्ञप्तमिति वक्तव्यम् ॥ 'इमीसे णमित्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्या रत्नकाण्डस्योपरितनाचरमान्तात्परतो यः पङ्कबहुलस्य काण्डस्योपरितनश्चरमान्त: एतत् 'कियत्' किंप्रमाणमबाधयाऽन्तरं प्रज्ञप्तम् ?, भगवानाह-गौ- ॥१० ॥ तम! पोडश योजनसहस्राणि अबाधयाऽन्तरं प्रज्ञप्तम् । 'इमीसे णमित्यादि, तस्यैव पङ्कबहुलस्य काण्डस्याधस्तनश्चरमान्त एकं यो
Jain Education
na
For Private Personel Use Only
R
w
.jainelibrary.org
जा