________________
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥ १३३ ॥
Jain Education Int
केवतियं कालं ठिनी पण्णत्ता?, गोयमा ! जहणणेणं अंतोमुहुत्तं उक्कोसेणं पलिओ मस्स असंखेतिभागं ॥ तेसि णं भंते! जीवाणं कति समुग्धाता पण्णत्ता ?, गोयमा ! पंच समुग्धाता पण्णत्ता, तंजा - वेदणासमुग्धाए जाव तेयासमुग्धाए ॥ ते णं भंते! जीवा मारणांतियसमुग्धाएणं किं समोहता मरंति असमोहता मरंति ?, गोयमा ! समोहतावि म० असमोहयावि मरंति ॥ ते णं भंते! जीवा अनंतरं उच्वहित्ता कहिं गच्छति ? कहिं उववज्जंति ? - किं नेरतिएसु उववजंति ? तिरिक्ख० पुच्छा, गोयमा ! एवं उच्चट्टणा भाणियत्र्वा जहा बकंतीए तहेव । तेसि णं भंते! जीवाणं कति जाती कुलकोडिजोणीपमुहसयमहस्सा पण्णत्ता ?, गोयमा ! वारस जाती कुलकोडीजोणी मुहयसहस्सा ॥ भुयगपरिसप्पथलयरपंचेंद्रियतिरिक्खजोगियाणं भंते! कतिविधे जोणीसंग पण्णत्ते ?, गोयमा ! तिविहे जोणीसंग हे पण्णत्ते, तंजहा- अंडगा पोयगा संमुच्छिमा, एवं जहा वहयराणं तद्देव, णाणतं जहनेणं अंतोमुहुतं उक्कोसेणं पुत्र्चकोडी, उब्वहिता दोचं पुढविं गच्छति, णव जाती कुलकोडीजोगीपमुहसतसहस्सा भवतीति मन्त्रायं, सेसं तहेव ॥ उरगपरिसप्पथलयरपंचेंद्रियतिरिक्खजोणियाणं भंते! पुच्छा, जहेव भुयगपरिसप्पाणं तदेव, णवरं दिती जहन्नेणं अंतोमुहत्तं उक्कोसेणं पुब्वकोडी, उच्चहित्ता जाब पंचमिं पुढविं गच्छति, दस जाती कुलकोडी | चउप्पयथलयर पंचेंद्रियतिरिक्ख० पुच्छा, गोयसा ! दुविधे पण्णत्ते, तंजहा-
For Private & Personal Use Only
प्रतिपत्तौ तिर्यग्योन्यधि० उद्देशः १
सू० ९७
॥ १३३ ॥
w.jainelibrary.org