________________
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥ २१६ ॥
Jain Education Inte
दारस्स उपि बहवे कण्हचामरज्झया जाव सव्वरयणामया अच्छा जाव पडिरूवा । विजयस्स णं दारस्स उपि बहवे छत्तातिच्छत्ता तहेव ॥ ( सू० १३३ )
'विजयस्स ण' मित्यादि, विजयस्य द्वारस्य 'उवरिमाकारा' इति उपरितन आकार :- उत्तरङ्गादिरूपः षोडशविधै रत्रैरुपशोभितः, तद्यथा-रत्नैः सामान्यतः कर्केतनादिभिः १ वस्त्रैः २ वैडूर्यै: ३ लोहिताक्षैः ४ मसारगलैः ५ हंसगर्भः ६ पुलकैः ७ सौगन्धिकैः ८ ज्योतीरसै: ९ अङ्क: १० अञ्जनैः ११ रजतैः १२ जातरूपैः १३ अखनपुलकैः १४ स्फटिकैः १५ रिष्ठैः १६ ॥ 'विजयस्स ण' मित्यादि, विजयस्य द्वारस्य उपरि अष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि प्र०, तद्यथेत्यादिना तान्येवोपदर्शयति- 'सव्वरयणामया' इत्यादि प्राग्वत् ॥
सेकेणट्टेणं भंते! एवं बुचति ? – विजए णं दारे २, गोयमा विजए णं दारे विजए णाम देवे महिडीए महजुतीए जाव महाणुभावे पलिओ मट्टितीए परिवसति, से णं तत्थ चउन्हं सामाणियसाहस्सीणं चउण्डं अग्गमहिसीणं सपरिवाराणं तिन्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं विजयस्स णं दारस्स विजयाए रायहाणीए अण्णेसिं च बहूणं विजयाए रायहाणीए वत्थव्वगाणं देवाणं देवीण य आहेवचं जाव दिव्वाई भोग भोगाई भुंजमाणे विहरह, से तेणट्टेणं गोयमा ! एवं बुच्चति - विजये दारे विजये दारे, [ अदुत्तरं च णं गोधमा ! विजयस्स णं दारस्स सासए णामधे जे पण्णत्ते जण्ण कयाइ णत्थि ण कयाइ ण भविस्सति जाव अवट्टिए णिचे विजए दारे ] || (सू० १३४ )
For Private & Personal Use Only
४
३ प्रतिपत्तौ मनुष्या० विजयद्वा
वर्णनं
उद्देशः १
सू० १३४
॥ २१६ ॥
jainelibrary.org