SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ 04- SONG श्रीजीवा- महाक्रियतराः, 'निमित्तकारणहेतुषु सर्वासा विभक्तीनां प्रायो दर्शन मिति न्यायाद्धेतावत्र प्रथमा, ततोऽयमर्थ:-यतो महाक्रियतरा प्रतिपत्तो जीवाभि37एव ततो महाकर्मतरा एव, महाक्रियतरत्वमपि कुत: ? इत्याह-'महाश्रवतरा एवं' महान्त आश्रवाः-पापोपादानहेतव आरम्भा-हानरकाधिक मलयगि-दादयो येषामासीरन ते महाश्रवाः, अतिशयेन महाश्रवा महाश्रवतराः, 'चवेति पूर्ववत् , तदेवं यतो महाकर्मतरा एव ततो महावेदन- उद्देशः २ रीयावृत्तिःतरा एव, नरकेषु क्षेत्रस्वभावजाया अपि वेदनाया अतिदुःसहत्वान् , भगवानाह-हंता गौतम ! 'ते णं जीवा महाकम्मतरा चेवेत्यादि । सू० ९५ प्राग्वत, एवं प्रतिपृथिवि तावद्वक्तव्यं यावद्धःसप्तमी ।। सम्प्रत्युद्देशकार्थसङ्ग्रहणिगाथा: प्राह-आसामक्षरमात्रगमनिका-प्रथम 'पढ॥१२८॥ वीओ' इति पृथिव्योऽभिधेयास्तद्यथा-'कइ णं भंते ! पुढवीओ पण्णत्ताओ?" इत्यादि । तदनन्तरम् 'ओगाहित्ता नरगा' इति, यस्यां पृथिव्यां यदवगाह्य यादृशाश्च नरकास्तदभिधेयं, यथा--"इमीसे णं भंते ! रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि केवइयं ओगाहित्ता" इत्यादि । ततो नरकाणां संस्थानं ततो बाहल्यं तदनन्तरं विष्कम्भपरिक्षेपौ ततो वर्णस्ततो गन्धस्तदन्तरं स्पर्शस्ततस्तेषां नरकाणां महत्तायामुपमा देवेन भवति कर्त्तव्या, ततो जीवाः पुद्गलाश्च तेषु नरकेषु व्युत्तामन्तीति, तथा शाश्वताशाश्वता नरका इति वक्तव्यं, तत उपपातो वक्तव्यः, तद्यथा-"इमीसे णं भंते! रयणप्पभाए पुढवीए कतो उववज्जति?" इत्यादि, तत एकसमयेनोत्पद्यमानानां परिमाणं ततोऽपहारस्तत उच्चत्वं तदनन्तरं संहननं तत: संस्थानं ततो वर्णस्तदनन्तरं गन्धस्ततः स्पर्शस्तत उच्छासवक्तव्यता तदनन्तरमाहारस्ततो लेश्या ततो दृष्टिस्तदनन्तरं ज्ञानं ततो योगस्ततोऽप्युपयोगस्तदनन्तरं समुद्घातस्ततः क्षुत्पिपासे ततो विकुर्वणा, तद्यथा-"रयणप्पभापुढविनेरइया णं भंते! किं एगत्तं पभू विउव्वित्तए पुहुत्तं पहू विउव्वित्तए" इत्यादि, ॥१२८॥ ततो वेदना ततो भयं तदनन्तरं पञ्चानां पुरुषाणामध:सतम्यामुपपातस्तत औपम्यं वेदनाया द्विविधायाः, उष्णवेदनाया: शीतवेदना-13 CONCACANCCA -NCR Jan Education For Private Personal use only jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy