SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ PMC4 श्रीजीवा- भये तस्मात्स्थानाद् भूयोऽपि नारीपु तिरश्वीषु वा मध्ये पूर्वकोट्यायुष्षुरुत्पन्नस्ततो भूयो द्वितीयं वारमीशानदेवलोके पञ्चपञ्चाशत्पल्यो- र प्रतिपत्ती जीवाभि पमप्रमाणोत्कृष्टायुष्कास्वपरिगृहीतदेवीषु मध्ये देवीलेनोपजातस्ततः परमवश्यं वेदान्तरमवगच्छति, एवं दशोत्तरं पल्योपमशतं पूर्वको- सामान्यमलयगि- टिपृथक्त्वाभ्यधिकं प्राप्यते, अत्र पर आह-ननु यदि देवकुरूत्तरकुर्वादिषु पस्योपमत्रयस्थितिकासु स्त्रीषु मध्ये समुत्पद्यते ततोऽधि- विशेषतरीयावृत्तिः । काऽपि स्त्रीवेदस्यावस्थितिलभ्यते, ततः किमित्येतावदेवोपदिष्टा?, तद्युक्तम् , अभिप्रायापरिज्ञानात् , तथाहि-न तावद्देवीभ्यश्युत्वाऽसङ्ख्ये- या स्त्रीत्व यवर्षायुष्कासु स्त्रीषु मध्ये स्त्रीत्वेनोत्पद्यते, देवयोनेश्युतानामसयेयवर्षायुष्केषु मध्ये उत्पादप्रतिषेधात् , नाप्यसङ्ख्येयवर्षायुष्का सती ॥५८॥ स्थितिः उत्कृष्टायुष्कासु देवीषु जायते, यत उक्तं प्रज्ञापनामूलटीकायाम्-'जतो असंखेजवासाउया उक्कोसियं ठिई न पावेइ" इति, ततो सू०४८ 8यथोक्तप्रमाणैव स्त्रीवेदस्योत्कृष्टाऽवस्थितिरवाप्यते । द्वितीयेनादेशेन जघन्यत एक समयमुत्कृष्टतोऽष्टादश पल्योपमानि पूर्वकोटिपृथक्त्वा-1 भ्यधिकानि, तत्र समयभावना सर्वत्रापि प्राग्वत् , अष्टादश पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि एवं-नारीषु तिरश्चीषु वा पूर्व-14 X कोटीप्रमाणायुष्कासु मध्ये कश्चिजन्तुः पञ्चषान् भवाननुभूय पूर्वप्रकारेणेशानदेवलोके वारद्वयमुत्कृष्टस्थितिकासु देवीषु मध्ये समुत्प द्यमानो नियमतः परिगृहीताखेवोत्पद्यते नापरिगृहीतासु, तत एवं द्वितीयादेशवादिमतेन स्त्रीवेदस्योत्कृष्टमवस्थानमष्टादश पल्योपमानि पूर्वकोटिपृथक्त्वं च । तृतीयेनादेशेन जघन्यत एक समयमुत्कर्षतश्चतुर्दश पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तानि चैवं-पूर्वप्रकारेण सौधर्मदेवलोके परिगृहीतदेवीषु सप्तपल्योपमप्रमाणोत्कृष्टायुष्कासु मध्ये वारद्वयं समुत्पद्यते तत्र(त) एवं तृतीयादेशवादिमतेन स्त्रीवेदस्योत्कृष्टमवस्थानं चतुर्दश पल्योपमानि पूर्वकोटिपृथक्त्वं च । चतुर्थेनादेशेन जघन्यत एक समयमुत्कर्षतः पल्योपमशतं पूर्वकोटिपृथक्त्वाभ्यधिकं, कथम् ? इति चेदुच्यते, नारीषु तिरश्चीषु वा पूर्वकोट्यायुष्कासु पञ्चषान् भवाननुभूय पूर्वप्रकारेण सौधर्मदेवलोके ॥५८ Jain Education For Private Personal use only
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy