________________
PMC4
श्रीजीवा- भये तस्मात्स्थानाद् भूयोऽपि नारीपु तिरश्वीषु वा मध्ये पूर्वकोट्यायुष्षुरुत्पन्नस्ततो भूयो द्वितीयं वारमीशानदेवलोके पञ्चपञ्चाशत्पल्यो- र प्रतिपत्ती जीवाभि पमप्रमाणोत्कृष्टायुष्कास्वपरिगृहीतदेवीषु मध्ये देवीलेनोपजातस्ततः परमवश्यं वेदान्तरमवगच्छति, एवं दशोत्तरं पल्योपमशतं पूर्वको- सामान्यमलयगि- टिपृथक्त्वाभ्यधिकं प्राप्यते, अत्र पर आह-ननु यदि देवकुरूत्तरकुर्वादिषु पस्योपमत्रयस्थितिकासु स्त्रीषु मध्ये समुत्पद्यते ततोऽधि- विशेषतरीयावृत्तिः । काऽपि स्त्रीवेदस्यावस्थितिलभ्यते, ततः किमित्येतावदेवोपदिष्टा?, तद्युक्तम् , अभिप्रायापरिज्ञानात् , तथाहि-न तावद्देवीभ्यश्युत्वाऽसङ्ख्ये- या स्त्रीत्व
यवर्षायुष्कासु स्त्रीषु मध्ये स्त्रीत्वेनोत्पद्यते, देवयोनेश्युतानामसयेयवर्षायुष्केषु मध्ये उत्पादप्रतिषेधात् , नाप्यसङ्ख्येयवर्षायुष्का सती ॥५८॥
स्थितिः उत्कृष्टायुष्कासु देवीषु जायते, यत उक्तं प्रज्ञापनामूलटीकायाम्-'जतो असंखेजवासाउया उक्कोसियं ठिई न पावेइ" इति, ततो सू०४८ 8यथोक्तप्रमाणैव स्त्रीवेदस्योत्कृष्टाऽवस्थितिरवाप्यते । द्वितीयेनादेशेन जघन्यत एक समयमुत्कृष्टतोऽष्टादश पल्योपमानि पूर्वकोटिपृथक्त्वा-1
भ्यधिकानि, तत्र समयभावना सर्वत्रापि प्राग्वत् , अष्टादश पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि एवं-नारीषु तिरश्चीषु वा पूर्व-14 X कोटीप्रमाणायुष्कासु मध्ये कश्चिजन्तुः पञ्चषान् भवाननुभूय पूर्वप्रकारेणेशानदेवलोके वारद्वयमुत्कृष्टस्थितिकासु देवीषु मध्ये समुत्प
द्यमानो नियमतः परिगृहीताखेवोत्पद्यते नापरिगृहीतासु, तत एवं द्वितीयादेशवादिमतेन स्त्रीवेदस्योत्कृष्टमवस्थानमष्टादश पल्योपमानि पूर्वकोटिपृथक्त्वं च । तृतीयेनादेशेन जघन्यत एक समयमुत्कर्षतश्चतुर्दश पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तानि चैवं-पूर्वप्रकारेण सौधर्मदेवलोके परिगृहीतदेवीषु सप्तपल्योपमप्रमाणोत्कृष्टायुष्कासु मध्ये वारद्वयं समुत्पद्यते तत्र(त) एवं तृतीयादेशवादिमतेन स्त्रीवेदस्योत्कृष्टमवस्थानं चतुर्दश पल्योपमानि पूर्वकोटिपृथक्त्वं च । चतुर्थेनादेशेन जघन्यत एक समयमुत्कर्षतः पल्योपमशतं पूर्वकोटिपृथक्त्वाभ्यधिकं, कथम् ? इति चेदुच्यते, नारीषु तिरश्चीषु वा पूर्वकोट्यायुष्कासु पञ्चषान् भवाननुभूय पूर्वप्रकारेण सौधर्मदेवलोके
॥५८
Jain Education
For Private Personal use only