________________
श्रीजीवा- |रिकामेव अमनआपतरिकामेव वेदना 'प्रत्यनुभवन्तः' प्रत्येकं वेदयमाना विहरन्ति ॥ सम्प्रति शीतवेदनीयेषु नरकेषु शीतवेदना-18 प्रतिपनी जीवाभि स्व रूपं प्रतिपादयति-'सीयवेयणिज्जेसु णमित्यादि, शीतवेदनीयेषु भदन्त ! निरयेषु नैरयिकाः कीदृशीं शीतवेदना प्रत्यनुभवन्तो। उद्देशः२ मलयगि- विहरन्ति ?, स यथानामकः कर्मकरदारक: स्यात् तरुण इत्यादिविशेषणकदम्बकं प्राग्वत्तावद् यावत्संहन्यात् नवरमुत्कर्षतो मासमि- | नारकाणां रीयावृत्तिः | त्यत्र अयान , ततः 'सः' कर्मकरदारक: 'तम्' अयस्पिण्डमुष्णं स चोष्णो बाह्यप्रदेशमात्रापेक्षयाऽपि स्यादत आह-'उष्णीभूतं' स-18शीतोष्णत्मिनाऽग्निवर्णीभूतमिति भावः, अयोमयेन संदंशकेन गृहीत्वाऽसद्भावप्रस्थापनया शीतवेदनीयेषु नरकेषु प्रक्षिपेत् , तत: 'स' पुरुषः।
वेदनाः ॥१२४॥ 'तम्' अयस्पिण्डमित्यादि प्राग्वत्तावद्वक्तव्यं यावद्विहरति, तञ्चैवम्-'से णं तं उम्मिसियनिमिसियंतरेण पुणरवि पञ्चुद्धरिस्सा
पञ्चद्धारस्सा. सू. ८९ | मित्तिकट्ट पविरायमेव पासेज्जा पविलीणमेव पासेजा पविद्धत्थमेव पासेजा नो चेव णं संचाएइ अविरायं अविलीणं अविद्वत्थं | पुणरवि पद्धरित्तए से जहानामए मत्तमायंगे जाव सायासोक्खबहुलेयावि विहर इत्ति' 'एवामेवे'त्यादि, अनेनैवाधिकृतदृष्टान्तोक्तेन प्रकारेण गौतम ! असद्भावप्रस्थापनया शीतवेदनीयेभ्यो नरकेभ्योऽनन्तरमुद्वृत्त: सन यानीमानि मनुष्यलोके स्थानानि भवन्ति, | तद्यथा-हिमानि वा हिमपुखानि वा, सूत्रे नपुंसकनिर्देशः प्राकृतत्वात् , हिमपटलानि वा हिमकूटानि वा, एतान्येव पदानि नानादेशजविनेयानुग्रहाय पर्यायाचष्टे-'सीयाणि वा सीयपुंजाणि वा' इत्यादि, तानि पश्येत् , दृष्ट्वा तान्यवगाहेत, अवगाह्य 'शीत-| मपि' नरकजनितं शीतत्वमपि प्रविनयेत् , तत: सुखासिकाभावतस्तृपमपि क्षुधमपि ज्वरमपि नरकवेदनीयनरकसंपर्कसमुत्थं जा-12
ड्यमपि प्रविनयेत् , ततः शीतत्वादिदोषापगमतोऽनुत्तरं स्वास्थ्यं लभमानो निद्रायेत वा प्रचलायेत वा स्मृति वा रतिं वा धृतिं वाटू सालभेत , ततो नरकगतजाड्यापगमाद् उष्णः, स च बहिःप्रदेशमात्रतोऽपि स्यात्तत आह–'उष्णीभूतः' अन्तरपि नरकगतजा
-
Jain Education a
nal
For Private Personal Use Only
(Alww.jainelibrary.org