SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि. मलयगिरीयावृत्तिः ॥२९७॥ माणा २ चिट्ठति, से तेणद्वेणं गोयमा! एवं बुच्चइ-जंबुद्दीवे २, अदुत्तरं च णं गोयमा! जंबुद्दी ३/३ प्रतिपत्तो वस्स सासते णामधेले पण्णत्ते, जन्न कयावि णासि जाय णिचे ॥ (सू०१५२) जम्बृवृक्षा धिकारः 'जंबूए णमित्यादि, जम्ब्वा: सुदर्शनायाश्चतुर्दिशि एकैकस्यां दिशि एकैकशाखाभावतश्चतस्रः शाखा: प्रज्ञताः, तद्यथा-एका पूर्वस्यामेका, दक्षिणस्यामेका पश्चिमायामेकोत्तरस्या, तत्र या सा पूर्वशाला, सूत्रे पुंस्त्वनिर्देश: प्राकृतत्वात् , 'तस्स ण'मित्यादि, तस्या बहुमध्यदेशभागे उद्देशः२ अत्र महदेकं भवनं प्रज्ञप्तं, क्रोशमायामतोऽर्द्धक्रोशं विष्कम्भतो देशोनं क्रोशमूर्द्ध मुच्चैस्त्वेन, तस्य वर्णको द्वारादिवक्तव्यता च प्रागु सू०१५२ क्तमहापद्मवत् , तथा चाह-'पमाणाइया महापउमवत्तव्वया भाणियव्वा अहीणमइरित्ता जाव उप्पलहत्थगा' इति ॥ 'तत्थ ण'मित्यादि, तत्र या सा दक्षिणात्या शाखा तस्या बहुमध्यदेशभागे अत्र महानेकः प्रासादावतंसकः प्रज्ञप्तः, क्रोशमेकमूर्द्धमुजैस्त्वेन, अर्द्धक्रोशं विष्कम्भेन, 'अब्भुग्गयमूसियपहसिया इवे'त्यादि तद्वर्णनमुपर्युल्लोचवर्णनं भूमिभागवर्णनं मणिपीठिकावर्णनं सिंहासनवर्णनं |च प्राग्वत् , नबरमत्र मणिपीठिका पञ्चधनुःशतान्यायामविष्कम्भाभ्यामर्द्धतृतीयानि धनुःशतानि बाहल्येन सिंहासनं च सपरिवार वाच्यमिति, तस्य च प्रासादावतंसकस्योपरि बहून्यष्टावष्टौ स्वस्तिकादीनि मङ्गलकानीत्यादि तावद्वक्तव्यं यावद्वहवः सहस्रपत्रहस्तका इति, यथा च दक्षिणस्यां शाखायां प्रासादावतंसक उक्तस्तथा पश्चिमायामुत्तरस्यामपि च प्रत्येकं वक्तव्यः, जम्बाः सुदर्शनाया उपरि विडिमाया बहुमध्यदेशभागे सिद्धायतनं, तच्च पूर्वस्यां भवनमिव तावद्वक्तव्यं यावन्मणिपीठिकावर्णनं, तत ऊर्द्धमेवं वक्तव्यं'तीसे ण'मित्यादि, तस्या मणिपीठिकाया उपरि अत्र महानेको देवच्छन्दकः प्रज्ञप्तः, एवं पञ्चधनु:शतान्यायामविष्कम्भाभ्यां पञ्चधनु:-16 ।॥२९७॥ शतानि सातिरेकाणि ऊर्द्धमुच्चैस्त्वेन सर्वात्मना रत्नमयः, अच्छ इत्यादि पूर्ववद् यावत्प्रतिरूप इति । तत्थ णं अट्ठसयं जिणपडिमाणं| SCHOCOMCO-OCRACCORDCRACK CASCA4 in Education a l For Private & Personal Use Only Jw.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy