________________
%
CRACTROCROCHAC%
जंबूदीवाहिवती अणाढिए णामं देवे महिड्डीए जाव पलिओवमठितीए परिवसति तस्स पणिहाए लवणसमुहे नो उवीलेति नो उप्पीलेति नो चेव णं एकोदगं करेति, अत्तरं च णं गोयमा! लोगढिती लोगाणुभावे जपणं लवणसमुद्दे जंबुद्दीवं दीवं नो उवीलेति नो उप्पीलेति नो चेव
णमेगोदगं करेति ॥ (सू०१७३) _ 'लवणे णं भंते!' इत्यादि, लवणो भदन्त ! समुद्रः किंसंस्थित: प्रज्ञप्तः ?, भगवानाह-गौतम ! गोतीर्थसंस्थानसंस्थितः क्रमेण | मानीचैनीचैस्तरामुद्वेधस्य भावान , नावासंस्थितः बुनाई नाव इव उभयोरपि पाश्वयोः समतलं भूभागमपेक्ष्य क्रमेण जलवृद्धिसम्भवेन &ा उन्नताकारत्वात् , 'सिप्पसंपुडसंठिते' इति शुक्तिकासंपुटसंस्थानसंस्थितः, उद्वेधजलस्य जलवृद्धिजलस्य चैकत्रमीलनचिन्तायां शुक्तिका
मंपुटाकारसादृश्यसम्भवान, 'अश्वस्कन्धसंस्थितः' उभयोरपि पार्श्वयोः पश्चनवतियोजनसहरपर्यन्ते ऽश्वस्कन्धस्येवोन्नततया पोडशयोजनसहस्रप्रमाणोचस्त्वयोः शिखाया भावान , 'वलभीसंस्थितः' वलभीगृहसंस्थानसंस्थित: दशयोजनसहस्रप्रमाणविस्तारायाः शि-13 खाया वलभीगृहाकाररूपतया प्रतिभासनात , तथा वृत्तो लवणसमुद्रो वलयाकारसंस्थितः, चक्रवालतया तस्यावस्थानात् ॥ सम्प्रति विष्कम्भादिपरिमाणमेककालं पिपृच्छिपुराह-लवणे णं भंते ! समुद्दे' इत्यादि, लवणो भदन्त ! समुद्रः कियञ्चक्रबालविष्कम्भेन | कियत्परिक्षेपेण कियदुद्वेधेन-उण्डत्वेन कियदुत्सेधेन कियत्सर्वाग्रेण-उत्सेधोद्वेधपरिमाणसामस्त्येन प्रज्ञप्तः ?, भगवानाह-गौतम ! लव-13 णसमुद्रो द्वे योजनशतसहस्रे चक्रवालविष्कम्भेन प्रज्ञप्तः, पञ्चदश योजनशतसहस्राणि एकाशीतिः सहस्राणि शतं चैकोनचत्वारिंशं किचिद्विशेपोनं परिक्षेपेण प्रज्ञप्तः, एक योजनसहनमुद्वेधन, पोडश योजनसहस्राण्युत्सेधेन, सप्तदश योजनसहस्राणि सर्वाग्रेण-उत्सेधो
जी० ५५
Jan Education
For Private Personal use only
M
ainelibrary.org