SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा जीवाभि० मलयगिरीयावृत्तिः Homeoney गारोवउत्ता?, गोयमा! सागारोवउत्तावि अणागारोवउत्तावि, एवं जाव अहेसत्तमाए पुढवीए । प्रतिपत्त [इमीसे गं भंते ! रयणप्प पु० नेरइया ओहिणा केवतियं वेत्तं जाणंति पासंति?, गोयमा! जहएणणं अछुट्टगाउताई उक्कोसेणं चत्तारि गाउयाई । सकरप्पभापु० जह० तिन्नि गाउयाई उक्को नारकाणां अछुट्ठाई, एवं अद्धगाउयं परिहायति जाब अधेसत्तमाए जह अद्धगाउ उक्कोसेणं गाउयं]॥ बासाहा. इमीसे णं भंते! रयणप्पभाप पुढवीए नेरतियाणं कति समुग्धाता पण्णत्ता?, गोयमा! चत्तारि रलेश्याहसमुग्धाता पण्णता, तंजहा-वेदणासमुग्याए कसायसमुग्घाए मारणलियसमुग्याए वेउब्बिय- 1 टिज्ञानासमुग्याए, एवं जाव अहेसत्तमाए॥ (मू०८८) ज्ञानयोगो 'रयणे'त्यादि, रत्नप्रभातथिवीनैरयिकाणां भदन्त ! कीदृशाः पुद्गला उच्छासतया परिणमन्ति ?, भगवानाह-गौतम ! ये पुद्गलापयोगसमु. अनिष्टा अकान्ता अप्रिया अशुभा अमनोज्ञा अमनआपाः, अमीपा पदानां व्याख्यानं प्राग्वन् , ते तेषां रत्नप्रभापृथिवीनैरयिकाणामु-18 याताः च्छासतया परिणमन्ति, एवं प्रतिथिवि तावद्वक्तव्यं यावद्धःसप्तम्याम् ।। साम्प्रतमाहारप्रतिपादनार्थमाह-रयणे त्यादि, रत्नप्र- सू०८८ भापृथिवीनैरयिकाणां भदन्त ' कीदृशाः पुगला आहारतया परिणमन्ति?, भगवानाह-गौतम! ये पुद्गला अनिष्टा अकान्ता अप्रिया अशुभा अमनोज्ञा अमनापास्ते तेपामाहारतया परिणमन्ति, एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधःसप्तम्याम् । इह पुस्तकेषु बहुधा|ऽन्यथापाठो दृश्यते, अत एव वाचनाभेदोऽपि समग्रो दर्शयितुं न शक्यते, केवलं बहुपु पुस्तकेषु योऽविसंवादी पाठस्तत्प्रतिपत्त्यर्थ सुगमान्यप्यक्षराणि संस्कारमात्रेण वित्रियन्तेऽन्यथा सर्वमेतदुत्तानार्थ सूत्रमिति ॥ सम्प्रनि लेझ्याप्रतिपादनार्थमाह-रयणे'त्यादि, SH Jain Education Inter For Private Personel Use Only S ainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy