________________
च्छायाई सप्पभाई समिरीयाई सउज्जोयाई पासादीयाई दरिसणिजाई अभिरुवाई पडिरूवाई महता २ वासिक्कच्छत्तसमयाइं पण्णत्ताई समणाउसो, से तेणटेणं गोयमा! एवं वुच्चइ पउमवरवेदिया २॥ पउमवरवेझ्या णं भंते ! किं सासया असासया ?, गोयमा! सिय सासया सिय असासया ॥ से केणटेणं भंते! एवं वुचह-सिय सासया सिय असासया?, गोयमा! दव्वट्ठयाए सासता वण्णपज्जवेहिं गंधपजवेहिं रसपजवेहिं फासपजवेहिं असासता, से तेणटेणं गोयमा! एवं वुच्चइ-सिय सासता सिय असासता ॥ पउमवरवेइया णं भंते! कालओ केवचिरं होति?, गोयमा! ण कयावि णासि ण कयावि णत्थि ण कयाविन भविस्सति॥ भुवि च भवति य भवि
स्सति य धुवा नियया सासता अक्खया अव्वया अवट्ठिया णिचा पउमवरवेदिया ॥ (सू०१२५) 'तीसे णं जगतीए' इत्यादि, 'तस्याः' यथोक्तरूपाया जगत्याः 'उपरि'उपरितने तले यो बहुमध्यदेशभागः, सूत्रे एकारान्तता मागधदेशभाषालक्षणानुरोधात् यथा 'कयरे आगच्छइ दित्तरूवे?' इत्यत्र, 'एत्थ णमिति 'अत्र' एतस्मिन् बहुमध्यदेशभागे णमिति || पूर्ववत् महती एका पद्मवरवेदिका प्रज्ञप्ता मया शेपैश्च तीर्थकृद्भिः, सा चोर्द्धमुच्चैस्त्वेनार्द्धयोजनं-द्वे गव्यूते पञ्च धनु:शतानि विष्कम्भेन 'जगतीसमिया' इति जगत्या: समा-समाना जगतीसमा सैव जगतीसमिका 'परिक्षेपेण' परिरयेण यावान जगत्या मध्यभागे परिरयस्तावान् तस्या अपि परिरय इति भावः, 'सर्वरत्नमयी' सामस्त्येन रत्नामिका 'अच्छा सण्हा' इत्यादि विशेषणकदम्बकं पाठतोऽर्थतश्च प्राग्वत् ॥ 'तीसे णमित्यादि, तस्या णमिति पूर्ववत् पद्मवरवेदिकाया: 'अयं' वक्ष्यमाणः 'एतद्रूपः' एवंस्वरूप: 'वर्णा
-
-
-
Jain Education Intel
For Private Personal Use Only
Alnelibrary.org