________________
श्रीजीवा- 'कइ णं भंते !' इत्यादि, कति भदन्त ! समुद्रा बहुमत्स्यकच्छपाकीर्णाः प्रज्ञप्ताः ?, भगवानाह-गौतम ! यः समुद्राः बहुमत्स्य-16 प्रतिपत्ती
'कइण भत! इत्यादि का जीवाभिः कच्छपाकीर्णाः प्रज्ञप्ता, तद्यथा-लवणः कालोदः स्वयम्भूरमणः, अवशेषाः समुद्रा अल्पमत्स्यकच्छपाकीर्णाः प्रज्ञता: न पुनर्निर्मत्स्यक
समुद्रेषुमलयगि- ४च्छपाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! ॥ सम्प्रति लवणादिषु मत्स्यकुलकोडिपरिज्ञानार्थमाह-'लवणे णं भंते!' इत्यादि, लवणे 15 मत्स्यकरीयावृत्तिः भदन्त ! समुद्रे 'कति' किंप्रमाणानि जातिप्रधानानि कुलानि २ जातिकुलानां कोटयो जातिकुलकोटयः मत्स्यानां जातिकुलकोटयो म- च्छपाः
त्स्यजातिकुलकोटयस्तासां योनिप्रमुखाणि-योनिप्रवाहाणि शतसहस्राणि प्रज्ञप्तानि?, इहैकस्यामपि चोनौ अनेकानि जातिकुलानि भ- सू० १८८ वन्ति, यथा एकस्यामेव छगणयोनौ कृमिकोटिकुलमिलिकाकुलं वृश्चिककुलमित्यादि तत उक्तं योनिप्रमुखशतसहस्राणीति, भगवानाह- द्वीपोद
गौतम ! सप्त जलमत्स्यजातिकुलकोटीनां योनिप्रमुखाणि शतसहस्राणि, एवं कालोदसूत्रं खयम्भूरमणसूत्रमपि भावनीयं, नवरं कालोदे धिमान कानव मत्स्यजातिकुलकोटियोनिप्रमुखशतसहस्राणि, स्वयम्भूरमणसमुद्रेऽर्द्धत्रयोदश ॥ अधुना लवणादिपु मत्स्यप्रमाणन भिधित्सुराह- उद्देशः २ हालवणे णं भंते!' इत्यादि, लवणे भदन्त ! समुद्रे मत्स्यानां 'केमहालिका' किंमहती शरीरावगाहना प्रज्ञप्ता ?, भगवानाह-गौतम सू० १८९
जघन्येनाङ्गुलासङ्ख्येयभाग उत्कण पञ्च योजनशतानि ॥ एवं कालोदस्वयम्भूरमणसमुद्रविषथे अपि सूत्रे भावनीये, नवरं कालोदे । | उत्कर्षतः सप्त योजनशतानि स्वयम्भूरमणे योजनसहस्रम् ।।
केवतिया णं भंते! दीवसमुद्दा नामधेजेहिं पण्णत्ता?, गोयमा! जावतिया लोगे सुभा णामा सुभा वण्णा जाव सुभा फासा एवतिया दीवसमुद्दा नामधेजेहिं पण्णत्ता ॥ केवतिया णं भंते!
॥३७२।। दीवसमुद्दा उद्धारसमएणं पण्णत्ता?, गोयमा! जावतिया अड्डाइजाणं सागरोवमाणं उद्धारसमया
Jain Education
For Private & Personel Use Only
Show.jainelibrary.org