SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ यथा सप्त धपि त्रयो हस्ता: पट् चाङ्गुलानीति स एव द्वितीयस्यां शर्कराप्रभायां पृथिव्यां प्रथने प्रतटे उत्सेधो भवति, शेपं सुगमम् १ २ ३ ४ ५ ६ ७ ८ ९ १०११प्र. वालुकाप्नभायाः प्रथमे प्रस्तटे पवदश धनंपिछी हस्तौ द्वादश चालानि, अत | ७८९ १०१०१११२१३१४१४१५३. उर्व तु प्रतिप्रस्तट सा हस्ता: माद्धानि चैकोनविंशतिरङ्गलानि क्रमेण प्रक्षे-IN ||३२१० ३२२२०३२ व्यानि, तत एवं परिमाणं भवति-द्वितीये प्रस्तटे सप्तदश धपि द्वी ६ ९ १ १५ १८२१० ३६ ९ १२ अं. हस्तौ सार्दानि सपाङ्गुलानि, तृतीये एकोनविंशतिर्धनूंपि द्वौ हस्तौ त्रीण्यङ्गुलानि, चतुर्थे एकविंशतिर्धपि एको हलः साद्धानि च द्वाविंशतिरङ्गलानि, १ चमे त्रयोविंशतिर्थ पि एको हस्तोऽष्टादशी चाङ्गुलानि, पठे पश्चविंशातर्धनषि एको हस्त: सालांनि त्रयोदशाइलानि, समये मनविविधपि एको हस्तो नव चाङ्गुलानि, अष्टमे एकोनत्रिंशद्' धपि एको हलः सार्दानि चत्वार्यङ्गलानि, नवमं एकत्रिंशनधि एको हस्तः, 'उक्तश्च-"सो! : चेव य तइयाए पढमे पयरमिकोई उस्सेहो । सत्त य रयणी अंगल, गणमीन पर बड़ी य ।। १ ।। पयर पयर य तहा नवम पियम होइ उस्सेहो । धणुयाणि एगतीसं एका ग्यणी य नायव्वा ।। २॥ अन्नानि सोचेव य तश्याए पढमे पयरंमि होइ। दरमहो' इति य एवं द्वितीयस्यां शर्कराप्रभायामेकादशे प्रसाटे उत्सेधः स एव तृतीयत्या वालुकानभायां प्रथमे प्रस्तटे भवति, शेपं । सुगर्म । पकप्रभायाः प्रथम प्रसटे एकत्रिंशद्धनंपिएको हस्तः, तत ऊर्य तु प्रतिप्रश्नटं पञ्च धषि विंशतिरकुलानि क्रमेण प्रक्षेप्तव्यानि, तर एवं परिमाणं भवनि-द्वितीय प्रस्तटे पत्रिंशदनवि एको हतो विंशतिरलानि, तृतीये एकचत्वारिंशद्धपि द्वौ हस्तौ पोइशाङ्गलानि, चतुर्थे पदचत्लारिंशद्धपि त्रयो इस्ता द्वादशाङ्कलानि, पञ्चमे द्विप वासनपि अष्टावकुलानि, पठे सप्रपञ्चाशद्धपि । 254 Jain Education inte For Private & Personel Use Only Few.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy