________________
AURad
श्रीजीवा- |त्रयो हस्ताः सप्तदशाङ्गुलानि, चतुर्थे द्वे धनुषी द्वौ हस्तौ सार्द्धमेकमङ्गुलं, पञ्चमे त्रीणि धनूंषि दशाङ्गुलानि, षष्ठे त्रीणि धनूंषि द्वौ
३ प्रतिपत्तो जीवाभि० हस्तौ सार्द्वान्यष्टादशाङ्गुलानि, सप्तमे चत्वारि धषि एको हस्तस्त्रीणि चाङ्गुलानि, अष्टमे चत्वारि धनूंषि त्रयो हस्ता: सार्द्धान्येका-14
| उद्देशः २ मलयगि- दशाङ्गुलानि, नवमे पञ्च धषि एको हस्तो विंशतिरङ्गुलानि, दशमे षड् धनूंषि सार्द्धानि चत्वार्यङ्गुलानि, एकादशे पडू धनूंषि द्वौ |
उपपातः रीयावृत्तिः हस्तौ त्रयोदशाङ्गुलानि, द्वादशे सप्त धपि सार्द्धान्येकविंशतिरङ्गुलानि, त्रयोदशे सप्त धनूंषि त्रयो हस्ताः पट् च परिपूर्णान्यङ्गुलानि,18
संख्याउक्तञ्च-"रयणाए पढमपयरे हत्थतियं देह उस्सए भणियं । छप्पन्नंगुलसडा पयरे पयरे हवइ वुड़ी ॥१॥"
वगाहना॥११२॥
मान प्र.१ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ शर्कराप्रभायां प्रथमे प्रस्तटे सप्त धनूंषि त्रयो हस्ता: पट चाङ्गुलानि, ध.० १ १ २ ३ ३ ४४५६६७७ अत ऊर्व तु प्रतिप्रस्तटं त्रयो हस्तास्त्रीणि चाङ्गलानि क्रमेण प्रक्षे
सू०८६ ह.३ १ ३२२ १३ १०२ ० ३ तव्यानि, तत एवं परिमाणं भवति-द्वितीये प्रस्तटेऽष्ट धपि द्वौ हस्तौ
अं.. ८॥१७१।। १०१८॥३ ११।। २०४॥ १३२१॥६ नव चाङ्गुलानि, तृतीये नव धनूंषि एको हस्तो द्वादश चाङ्गुलानि, चतुर्थे | ४ दश धनूंषि पञ्चदशाङ्गुलानि. पञ्चमे दश धनूंषि त्रयो हस्ता अष्टादशाङ्गुलानि, षष्ठे एकादश धनूंषि द्वौ हस्तावेकविंशतिरङ्गुलानि, सप्तमे || दिद्वादश धनूंषि द्वौ हस्तौ, अष्टमे त्रयोदश धषि एको हस्तस्त्रीणि चाङ्गुलानि, नवमे चतुर्दश धनूंषि षट् चाङ्गुलानि, दशमे चतुर्दश
धनूंषि त्रयो हस्ता नव चाङ्गुलानि, एकादशे पञ्चदश धनूंषि द्वौ हस्तौ एका वितस्तिः, उक्तश्च-"सो चेव य बीयाए पढमे पयरंमि
होइ उस्सेहो । हत्थ तिय तिन्नि अङ्गुल पयरे पयरे य वुडी य ॥ १॥ एक्कारसमे पयरे पन्नरस धणूणि दोणि रयणीओ । बारस य| दाअंगुलाई देहपमाणं तु विन्नेयं ।। २ ॥” अत्र 'सो चेव य बीयाए' इति य एव प्रथमपृथिव्यां त्रयोदशे प्रस्तटे उत्सेधो भणितो |
॥११
Jain Education
a
l
For Private Personel Use Only
A
nw.jainelibrary.org