________________
प्रतिपत्ती मनुष्या
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥१५॥
उद्देशः १ सू०१११
ससंलावणिउणजुत्तोवयारकुसला सुंदरथणजहणवदणकरचलणणयणमाला वण्णलावण्णजोवणविलासकलिया नंदणवणविवरचारिणीउव्व अच्छराओ अच्छेरगपेच्छणिजा पासाईतातो दरिसणिज्जातो अभिरुवाओ पडिरुवाओ। तासि णं भंते! मणुईणं केवतिकालस्स आहारट्टे समुप्पजति ?, गोयमा! चउत्थभत्तस्स आहारट्टे समुप्पजति । ते णं भंते ! भणुया किमाहारमाहारेंति?, गोयमा! पुढविपुप्फफलाहारा ते मणुयगणा पण्णत्ता समणाउसो!। तीसे णं भंते ! पुढवीए केरिसए आसाए पण्णते?, गोयमा! से जहाणामए गुलेति वा ग्वंडेति वा सकराति वा मच्छंडियाति वा भिसकंदेति वा पप्पडमोयएति वा पुप्फउत्तराइ वा पउमुत्तराइ वा अकोसिताति वा विजताति वा महाविजयाइ वा आयंसोवसाति वा अणोक्साति वा चाउरके गोखीरे चउठाणपरिणए गुडखंडमच्छंडिउवणीए मंदाग्गिकडीए वण्णेणं उववेए जाव फासेणं, भवेतारूवे सिता?. नो इणढे समढे, तीसे णं पुढवीए एत्तो इट्टयराए चेव जाव मणामतराए चेव आसाए णं पण्णत्ते, तेसि णं भंते ! पुष्फफलाणं केरिसए आसाए पण्णत्ते?, गोयमा! से जहानामए चाउरंतचक्कवहिस्स कल्लाणे पवरभोयणे सतसहस्सनिप्फन्ने वण्णेणं उववेते गंधेणं उववेते रसेणं उववेते फासेणं उववेते आसाइणिजे वीसाइणिज्जे दीवणिज्जे बिहणिजे दप्पणिजे मयणिजे सदिबदियगातपल्हायणिजे, भवेतारूवे सिता?,णोतिणटे समझे, तेसिणं पुप्फफलागं एत्तोइट्टतराए चेव जाव आस्साए णं
For Private Personal use only
STEACOCAL
OMGARICROCHEMORROSCOCRACY
॥१५॥
Jain Education
W
ainelibrary.org