________________
श्रीजीवा- पूर्वसम्यक्त्वप्रभावेन संसारस्य परित्तीकरणात् । सम्यग्मिथ्याष्टिसूत्रे जघन्यतोऽप्यन्तर्मुहर्तमुत्कर्पतोऽप्यन्तर्मुहूर्त, सम्यग्मिध्यादर्शन- प्रतिपत्त जीवाभि० कालस्य स्वभावत एवैतावन्मात्रत्वात् , नवरं जघन्यपदादुष्कृष्ठपदमधिकमवसातव्यम् ।। साम्प्रतमन्तरमाह-'सम्मदिद्धिस्स णं भंते सर्वजीव मलयगि-18 इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! साद्यपर्यवसितस्य नास्यन्तरमपर्यबसितत्वात् , सादिसपर्यवसितस्य जघन्येनान्तर्मुहूर्त, सावरमेतर० रीयावृत्तिः सम्यक्त्वात् प्रतिपत्यान्तर्मुहूर्तेन भूयः कस्यापि सम्यक्त्वप्रतिपत्तेः, उत्कर्षतोऽनन्तं कालं यावदपार्द्ध पुद्गलपरावर्त्तम् । मिथ्यादृष्टिसूत्रे- सम्यग्द
नाद्यपर्यवसितस्य नास्त्यन्तरमपरित्यागात् , अनादिसपर्यवसितस्यापि नास्त्यन्तरं, अन्यथाऽनादित्यायोगान् , सादिसपर्यवसितस्य ज- ट्यादि ॥४४५॥
घन्येनान्तर्मुहूर्त्तमुत्कर्षतः पट्पष्टिः सागरोपमाणि सातिरेकाणि, सम्यग्दर्शनकाल एव हि मिथ्यादर्शनस्य प्रायोऽन्तरं, सम्यग्दर्शन-18/ उद्देशः २ कालश्च जघन्यत उत्कर्षतश्चैतावानिति । सम्यग्मिथ्या दृष्टिसूत्रे जघन्यतोऽन्तर्मुहूर्त, सम्यग्मिध्यादर्शनात् प्रतिपत्यान्तर्मुहूर्तेन भूयः सू० २५० कस्यापि सम्यग्मिथ्यादर्शनभावात् , उत्कर्षतोऽनन्त कालं यावदपार्द्ध पुद्गलपरावर्त देशोनं, यदि सम्यग्निध्यादर्शनात् प्रतिपतितस्य भूयः। सम्यग्मिथ्यादर्शनलाभस्तत एतावता कालेन नियमेन अन्यथा तु मुक्तिः । अल्पवहुत्वचिन्तायां सर्वस्तोकाः सम्बग्मिध्यादृष्टयः, तत्परि
णामस्य स्तोककालतया पृच्छासमये तेषां स्तोकानामवाप्यमानत्वात् , सम्यग्दृष्टयोऽनन्तगुणा: सिद्धानामनन्तवान , तेभ्यो मिथ्यादृष्टही योऽनन्तगुणाः, वनस्पतीनां सिद्धेभ्योऽप्यनन्तत्वात् तेषां च मिथ्यादृष्टित्वात् ।।।
अहवा तिविहा सव्यजीवा पण्णता-परित्ता अपरित्ता नोपरित्तानोअपरिसा । परित्ते णं भंते! कालतो केवचिरं होति?, परित्ते विहे पण्णत्ते-कायपरिते य संसारपरित्ते य । कायप
॥४४५॥ रित्ते णं भंते!, जह० अंतोनु० उको० असंखेनं कालं जाव असंखेज्जा लोगा । संसारपरित्ते णं
-
--
----
For Private & Personal Use Only
JainEducationine
Srjainelibrary.org
-