SearchBrowseAboutContactDonate
Page Preview
Page 893
Loading...
Download File
Download File
Page Text
________________ जी० ७५ Jain Education Inter सियस्स नत्थि अंतरं, सातीयस्स सपज्जबसियस्स जह० अंतो० उक्को० अणतं कालं जाव अवहं पोग्गलपरियहूं, मिच्छादिट्ठिस्स अणादीयस्स अपजवलियम्स णत्थि अंतरं, अणातीयस्स स aatree after अंतरं, साइयस्स सपज्जबसियस्स जह० अंतो० उको० छावहि सागरोमाई सातिरेगाई, सम्मामिच्छादिट्टिस्स जह० अंतो० उक्को० अनंतं कालं जाव अब पोग्गलपरियहं देणं । अप्पा बहु० सम्वत्थोवा सम्मामिच्छादिट्ठी सम्मदिट्ठी अनंतगुणामिच्छादिट्टी अनंतगुणा || (सू० २५० ) 'तत्थ णं जे ते' इत्यादि, तत्र ये ते एवमुक्तवन्तस्त्रिविधाः सर्वजीवाः प्रज्ञमास्ते एवमुक्तवन्तस्तद्यथा - सम्यग्दृप्रयो मिध्यादृष्टयः सम्यग्मिध्यायश्च अमीषां शब्दार्थभावना प्राग्वत् ॥ सम्प्रति कार्यस्थितिमाह - 'सम्मदिट्ठी णं भंते!' इत्यादि प्रसूनं सुगनं, भगवानाह - गौतम ! सम्यग्दृष्टिद्विविधः प्रज्ञप्रस्तद्यथा-सादिको वाऽपर्यवसितः क्षायिकसम्यग्दृष्टिः, सादिको वा सपर्यवसितः क्षायोपशमिकादिसम्यग्दर्शनी, तत्र योऽसौ सादिसपर्यवसितः स जघन्येनान्तर्मुहूर्त्त कर्म्मपरिणामस्य विचित्रत्वेनैतावत: कालादूर्द्ध पुनमिथ्यात्वगमनात्, उत्कर्षतः षट्षष्टिः सागरोपमाणि तत ऊर्द्ध नियमतः क्षायोपशमिकसम्यग्दर्शनापगमात् । मिध्यादृष्टिसूत्रं सुगमं, भगवानाह - गौतम! मिध्यादृष्टिस्त्रिविधः प्रज्ञप्तस्तद्यथा - अनाद्यपर्यवसितः अनादिसपर्यवसितः सादिसपर्यवसितथ, तत्र योऽसौ सादिसपर्यवसितः स जघन्येनान्तर्मुहूर्त्त तावता कालेन पुनः कस्यापि सम्यग्दर्शनलाभात्, उत्कर्षतोऽनन्तं कालं, अनन्ता उत्स दिर्पण्यवसर्पिण्यः कालतः, क्षेत्रतोऽपार्द्ध पुद्गलपरावर्त्त देशोनं, पूर्वप्रतिपन्न सम्यक्त्वस्यैतावतः कालादूर्द्ध पुनरवश्यं सम्यग्दर्शनलाभानू, For Private & Personal Use Only ainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy