SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ AACARRC-- णुसयं, उत्तरवे० अड्डाइज्जाई धणुसयाई, छट्ठीए भवधारणिज्जा अड्डाइजाइं धणुसयाई, उत्तरवेउब्विया पंचधणुसयाई, सत्तमाए भवधारणिजा पंचधणुसयाई उत्तरवेउविए धणुसहस्सं ॥ (सू०८६) 'इमीसे ण'मित्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नैरयिकाः कुत उत्पद्यन्ते ?, किमसज्ञिभ्य उत्पद्यन्ते सरीसृपेभ्य उत्प-| द्यन्ते पक्षिभ्य उत्पद्यन्ते चतुष्पदेभ्य उत्पद्यन्ते उरगेभ्य उत्पद्यन्ते स्त्रीभ्य उत्पद्यन्ते मत्स्यमनुष्येभ्य उत्पद्यन्ते ?, भगवानाह-गौतम ! | असज्ञिभ्योऽप्युत्पद्यन्ते यावन्मत्स्यमनुष्येभ्योऽप्युत्पद्यन्ते, 'सेसासु इमाए गाहाए अणुगंतव्या' इति, 'शेषासु' शर्कराप्रभादिषु पृथिवीप्वनया गाथया, जातावेकवचनं गाथाद्विकेनेत्यर्थः, उत्पद्यमाना अनुगन्तव्याः, तदेव गाथाद्विकमाह-'अस्सण्णी खलु पढम'मित्यादि, असजिन:-संमूछिमपञ्चेन्द्रियाः खलु प्रथमां नरकपृथिवीं गच्छन्ति, खलुशब्दोऽवधारणे, तथा अवधारणमेवम्-असजिनः प्रथमामेव यावद् गच्छन्ति न परत इति, नतु त एव प्रथमामिति गर्भजसरीसृपादीनामपि उत्तरपृथिवीपटुगामिनां तत्रर गमनात् , एवमुत्तरत्राप्यवधारणं भावनीयम् । 'दोच्चं च सरीसिवा' इति द्वितीयामेव शर्कराप्रभाख्यां पृथिवीं यावद्गच्छन्ति सरीसृपा:- गोधानकुलादयो गर्भव्युत्क्रान्ता न परतः, तृतीयामेव गर्भजा: पक्षिणो गृध्रादयः, चतुर्थीमेव सिंहाः, पञ्चमीमेव गर्भजा उरगाः, षष्ठीमेव स्त्रियः स्त्रीरनाद्या महाराध्यवसायिन्यः, सप्तमी यावद् गर्भजा मत्स्या मनुजा अतिक्रूराध्यवसायिनो महापापकारिणः, आलापकश्च प्रतिपृथिवि एवम्-"सकरप्पभाए णं भंते ! पुढवीए नेरइया किं असण्णीहिंतो उववजंति जाव मच्छमणुएहितो | उववजंति ?, गोयमा ! नो असन्नीहिंतो उववजंति सरीसिवेहिंतो उववजंति जाव मच्छमणुस्सेहिंतो उववजंति । वालुयप्पभाए णं भंते ! - - - Jain Education a l For Private & Personel Use Only wjainelibrary.org -
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy