________________
श्रीजीवाजीवाभि मलयगिरीयावृत्तिः ।। ७४॥
र प्रतिपत्तौ पुरुषवेद स्थितिप्रकारौ सू० ५७ नपुंसक
भेदाः
सका, से तं नेरइयनपुंसका ॥ से किं तं तिरिक्वजोणियणपुंसका?,२ पंचविधा पण्णत्ता, तंजहाएगिंदियतिरिक्खजोणियनपुंसका, बेइंदि० तेइंदि. चउ. पंचेंदियतिरिक्खजोणियणपुंसका। से किं तं एगिदियतिरिक्वजोणियनपुंसका?, २ पश्चविधा पण्णत्ता, तं० पु. आ० ते वा०व० से तं एगिदियतिरिक्खजोणियणपुंसका ॥ से किं तं बेइंदियतिरिक्व जोणियणपुंसका?, २ अणेगविधा पण्णत्ता०, से तं बेइंदियतिरिक्वजोणिया, एवं तेइंदियावि, चरिंदियावि ॥ से किं तं पंचेंदियतिरिक्खजोणियणपुंसका ?, २तिविधा पण्णत्ता, तंजहा-जलयरा थलयरा खयरा । से किं तं जलयरा?, २ सो चेव पुव्युत्तभेदो आसालियवजितो भाणियव्यो, से तं पंचेंदियतिरिक्वजोणियणपुंसका॥ सो किं तं मणुस्सनपुंसका ?, २तिविधा पण्णत्ता, तंजहा-कम्मभूमगा अकम्मभूमगा
अंतरदीवका, भेदो जाव भा०॥ (मू०५८) 'से किं तं नपुंसगा' इत्यादि, अथ के ते नपुंसका: ?, नपुंसकान्त्रिविधाः प्रज्ञप्ताः, तद्यथा-नैरयिकनपुंसकास्तिर्यग्योनिकनपुं|सका मनुष्यनपुंसकाश्च ।। नैरयिकनपुंसकप्रतिपादनार्थमाह-से किं तमित्यादि, अथ के ते नैरयिकनपुंसका: ?, पृथ्वीभेदेन सप्त-| विधाः प्रज्ञप्ताः, तद्यथा-रत्नप्रभापृथ्वीनैरयिकनपुंसकाः शर्कराप्रभापृथ्वीनैरयिकनपुंसका: यावदधःसप्तमपृथिवीनैरयिकनपुंसकाः, उपसंहारमाह-से तं नेरइयनपुंसका' । सम्प्रति तिर्यग्योनिकनपुंसकप्रतिपादनार्थमाह-से किं तमित्यादि प्रश्नसूत्रं सुगमम् , भगवानाह-तिर्यग्योनिकनपुंसकाः पञ्च विधा: प्रज्ञप्राः, तद्यथा-एकेन्द्रियतिर्यग्योनिकनपुंसका यावत्पञ्चेन्द्रियतिर्यग्योनिकनपुंसकाः॥
MOCRAC-MACHCIAC-A-COR
1॥ ७४ ॥
Jain Education in
For Private & Personel Use Only
Sijainelibrary.org