________________
श्रीजीवा- तदेवमुक्ता द्वितीया प्रतिपत्तिः, सम्प्रति तृतीयप्रतिपस्यवसरः, तत्रेदमादिसूत्रम्
६३ प्रतिपत्तौ जीवाभि
तत्थ जे ते एवमाहंसु चउविधा संसारसमावण्णगा जीवा पण्णत्ता ते एवमासु, तंजहा-ने- चतुधा जी. मलयगि- रइया तिरिक्खजोणिया मणुस्सा देवा ॥ (१०६५)। से किं तं नेरइया ?, २ सत्तविधा पण्णत्ता, वाः सप्तधा रीयावृत्तिः तंजहा-पढमापुढविनेरइया दोचापुढविनेरइया तचापुढविनेर० चउत्थापुढवीनेर पंचमापु० ने
नारकाः रइ० छहापु० नेर० सत्तमापु० नेरइया । (सू०६६)। पढमा णं भंते! पढवी किनामा किंगोत्ता ॥८८॥
पृथ्वीनां पण्णता?, गोयमा! णामेणं धम्मा गोत्तेणं रयणप्पभा। दोचा णं भंते! पुढवी किंनामा किंगोत्ता
नामगोत्र पण्णत्ता?, गोयमा! णामेणं वंसा गोत्तेणं सकरप्पभा, एवं एतेणं अभिलावणं सव्वासिं पुच्छा, बाहल्यं च णामाणि इमाणि सेलातव्या(णि), (सेला तईया) अंजणा चउत्थी रिहापंचमी मघा छट्ठी माघवती सत्तमा, (जाव) तमतमागोत्तेणं पण्णत्ता। (सू०६७)। इमाणं भंते! रयणप्पभापुढवी केवतिया बाहलेणं पण्णत्ता?,गोयमा! इमा णं रयणप्पभापुढवी असिउत्तरं जोयणसयसहस्सं बाहल्लेणं पण्णत्ता, एवं एतेणं अभिलावेणं इमा गाहा अणुगंतव्या-आसीतं बत्तीसं अट्ठावीसं तहेव वीसं च ।
अट्ठारस सोलसगं अत्तरमेव हिहिमिया ॥१॥ (सू०६८) 'तत्थ जे ते एवमाहंसु चउविहा' इत्यादि, 'तत्र' तेषु दशसु प्रतिपत्तिमत्सु मध्ये ये ते आचार्या एवमाख्यातवन्तश्चतुर्विधाः | दा संसारसमापन्ना जीवा: प्रज्ञप्तास्ते एवमाख्यातवन्तस्तद्यथा-नैरयिकास्तिर्यग्योनिका मनुष्या देवाः ॥ 'से किं तमित्यादि, अथ के ते |
सू० ६५.
Jain Education
For Private & Personel Use Only
Mw.jainelibrary.org